SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोभिलीयं [४ प्र. १० का. गपि संवत्सरादृत्विगाचार्यो प्राप्ती पुनरर्हयेयुः,'–दति । 'चः समुच्चये परिमंवत्मरकालमेव समुच्चिनोति। पुनर्यज्ञविवाहयोश्च पुनर्यज्ञविवाहयोश्च, इति सूत्राभ्यासः शास्त्रपरिसमाप्तिं द्योतयति ॥०॥ २६॥०॥ अव शिवम्। शाण्डिल्यस्य महामुनेरकलुषे वंशे प्रसंशोत्तरे क्षीराधावकलङ्कम लवपुः कान्तः कलानां निधिः । वाक्पीयूषकरैर्हरन्नतितरां चेतांवरीणामपि क्षान्तोऽभूत् परिपूर्णसुन्दरकलोऽप्युबासनावासभूः ॥ राधाकान्त: म खलु विदितो मौलिरुच्चैर्गुणानां मेधोत्कर्षप्रथितमहिमा धीमतामग्रगण्यः । शास्त्रालापव्यसनरसिकः सन्नित्तोऽन्यदोषात् साक्षात् दोषाकर इव सतामाकरः सद्गुणानाम् ।। सिद्धान्तवागीश इति प्रसिद्धा यः मसिद्धान्तगणेष्वभिज्ञः । काले मितं वाक्यमुदर्कपथ्यं योपदेष्टाऽऽगमवज्जनानाम् ॥ कृपापारावारः स खल्लु शरणं रूढविपदां परानिष्टद्देष्टा परमभिनिविष्टः श्रुतिविधौ । स्फुरद्भकिश्रद्धाविमलमतिरुचैगिरिसुतापदाम्भोजवन्दप्रचुरमकरन्दे मधुकरः ॥ योऽध्यापयामास परःसहस्राननन्यकाम्यानपि शिव्यसङ्घान् । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy