________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७६
गोभिलीयं
किं सर्व्वत्रैवाईणकर्मणि नापितेन गौरि रुद्राणामित्यनेन तामनुमन्त्रयेदर्हणीयः ? । प्राप्ते इदमारभ्यते,—
Acharya Shri Kailassagarsuri Gyanmandir
४ प्र. १० का . ]
मुञ्च गामिक्ता माता एवं खलु प्राप्तम् । एवं
अन्यत्र यज्ञात् ॥ २१ ॥
यज्ञोऽग्निष्टोमादिः । तस्मादन्यत्रैवं कुर्य्यात् ॥ ० ॥ २१ ॥ ॥ यज्ञे तर्हि किं कुर्य्यात् ? । उच्यते, -
कुरुतेत्यधियज्ञम् ॥ २२ ॥
यज्ञमधिकृत्य, - इत्यधियज्ञम् । यज्ञमधित्य यदणं क्रियते, तत्र नापितेम गौरिने खत्ययमर्हणीय: 'कुरुत' - इति नूयात् । कुरुत श्रलभध्वमित्यग्निस्वामिप्रभृतयः । " कुरुतेति गवि प्रोक्तायां ब्रूयात्”
- इति च लाट्यायनसूत्रम् ॥० ॥ २२ ॥ ० ॥
कति पुनरर्हणीया भवन्ति ? । उच्यते, -
षड़र्ष्याही भवन्ति ॥ २३॥
श्रमणम् । तदर्हन्तीत्ययाहीः । ते खल्विमे षट्सयका भवन्ति
॥ ॥ २३ ॥ ॥
इमे षड़ईणीया नामतो निर्दिश्यन्ते --
श्राचार्य ऋत्विक स्वातको राजा विवाह्यः प्रियोऽतिथिरिति ॥ २४ ॥
For Private and Personal Use Only