________________
Shri Mahavir Jain Aradhana Kendra
[४ प्र. ८ का. ]
www.kobatirth.org
गृह्यसूत्रम् ।
Acharya Shri Kailassagarsuri Gyanmandir
पशुकामेो वत्समिथुनयेाः पुरीषाहुतिसहस्रं जुहुयात् ॥ १३ ॥
७४६
पशून् कामयते, — इति पशुकामः । वत्सश्च वत्सा च वत्समिथुनम् । कथं ज्ञायते ? | मिथुनशब्दस्य इन्दवाचित्वात् । तयोः वत्समिथुनयो:, पुरीषाणां शकृताम् श्राजतयः - पुरीषाजतयः, तेषां महस्रं जुहुयात् । अन्नं वा एकच्छन्दस्यम् - इत्येवमादिभिऋग्भिः । कुतः ? । एतासामेव प्रकृतत्वात् । मन्त्रान्तरानुप
देशाच्च ।
1
इदमिदानों मन्दिह्यते । किं यदेव यदेव पुरीषं सम्पद्यते, तदैव जुहुयात्। उत पूर्व्वमेव सर्व्वं पुरीषं संग्टह्य एकस्मिन्नेव पूर्खाले श्राद्धतिसहस्रं जुहुयात् ?, - इति । एकस्मिन्नेव पूर्व्वाले, इति ब्रूमः कस्मात् ? । प्रधानस्य होमकर्मणो नानादिनकल्पनायां पारिभाषिककालबाधे च कारणविशेषाभावात् । पुनरपि सन्देहः । किं प्रकृतयोरेव वत्ममिथुनयो: पुरीषसंग्रहः कार्य्यः, उत प्रकृतयोरन्ययोश्च कयोश्चिदनियमेन ? - इति । प्रकृतयोरेव - इति ब्रूमः । कुतः ? | प्रकृतपरित्यागे हेत्वभावात् । तथा चोक्तम् ।
" चतुणी वत्सवत्मानां प्रकृतानाञ्च गोमयम् । एकस्मिन्नेव पूर्व्वह्ने जुहुयात् सक्नुहेामवत्” ।
इति । 'मक्कु होमवत्' – इति वचनादत्रापि आहुतिसहस्रं त्रिधा विभज्य पूर्व्ववत् जुहुयात्, - इति द्रष्टव्यम् ॥ ० ॥ १३ ॥०॥
For Private and Personal Use Only