________________
Shri Mahavir Jain Aradhana Kendra
8
www.kobatirth.org
[४ प्र. ८ का. ]
हुतिसहस्रं (चिप्रहामन्यायेन) जुहुयात्, अन्नं वा एकच्छन्दस्यम्इत्येताभिर्ऋग्भिः । कुतः ? । एतासामेवप्रकृतत्वात् । मन्त्रान्तरानुपदेशाच्च ।
गोभिलीयं
इति ॥ ॥ १२ ॥ • ॥
Acharya Shri Kailassagarsuri Gyanmandir
किञ्चिदव्यमस्ति । श्राजतिमहस्रं हातव्यमुपदिश्यते, ऋचश्च तत्र तिस्रः करणतयेोच्यन्ते तत् कथमयं होमः स्यादिति तावत् सन्दिह्यते । किं तिसृणाम्टचामनुरोधात् आहुतिसहस्रस्य चिरभ्याम: कर्त्तव्यः, श्रहेोखित् तिसृभिरेव ऋग्भिरेकैका श्राद्धतिहातव्या, उताहो श्रद्धतिसहस्रं त्रिधा विभज्य पक्त्रयेण होतव्यम् ? - इति । तत्र न तावदाद्यः पक्षः । कुतः ? । गुणानुरोधेन प्रधानाभ्यासस्यायुक्तत्वात् । आजतिसहस्रमिति संख्यावचनाच्च । नापि द्वितीयः । कस्मात् ? । एकैकस्या एव होमनिर्वाहमामर्थ्यात् । तथात्वे खल्वन्त्याया एव ऋचः व्यवायाभावेन करणत्वापत्त्या आद्ययोः ऋचाः करणत्वाभावप्रसङ्गाच्च । तस्मात् पारिशेष्यात् तृतीयः पक्षो ज्यायान् । तस्मात्, आहुतिसहस्रं त्रिधा विभज्य प्रथमया ऋचा तस्य प्रथमं भागम्, द्वितीयया ऋचा द्वितीयं भागम्, तृतीयया च
,
तृतीयं भागं जुहुयात्, इति । श्रथ एवमपि श्रन्त्या एका श्रजतिः शिव्यते, कतमया पुनः ऋचा श्रमी होतव्या ? । श्रद्यया, — इति ब्रूमः । कस्मात् ? । मालान्यायेन पुनरपि तस्या एव उपस्थितत्वात् । तथा चाक्रम् ।
" मक्काडतिसहस्रञ्च पुरीषाणाञ्च कीर्त्तितम् । त्रिधाऽभ्यासेन तत् कुर्य्यादाद्यमन्त्राऽऽजतिर्भवेत्” ।
For Private and Personal Use Only