________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ६ का.
ह्यसूत्रम् ।
केवलमात्मन एव । किं तर्हि ? । 'उपेत्य वमनवतः' । चशब्दोऽत्र लुप्रवत् द्रष्टव्यः । वसनवतः, इति च द्वितीयाबहुवचनान्तं पदम् । तदयमर्थः । वसनवतश्चैकसार्थगन्तुन् सहायानुपेत्य तेषामपि वस्त्रदशानां ग्रन्थीन् बध्धीत ॥०॥ ६ ॥०॥ अहोमकत्वात् कर्मणः खाहाकारविलोपं मा प्रशासीत्, इत्यत श्राह,
__ स्वाहाकारान्ताभिः ॥ १० ॥ प्रकताभि ग्भिः ॥ ॥ १० ॥०॥ किं पुनरस्मिन् कर्मणि कृते फलं भवति ? । उच्यते,
सहायानाञ्च स्वस्त्ययनम् ॥ ११ ॥ महायानां श्रात्मनः मह गन्नृणां, चशब्दादात्मनश्श, स्वस्ति मङ्गलं तस्यायनं प्राप्तिः,-भयनिवृत्तिरित्येतत् । तस्या एवाभिप्रेतत्वेन मङ्गलरूपत्वात् । भवति, इति सूत्रशेषः । अभिप्रेतार्थसिद्धिवा स्वस्ति शब्देनोच्यते । तस्यायनं प्रापकमेतत् कर्म,-दत्ययमर्थस्तदानीं वर्णनीयः । तदिदमुपरिटा वेदितव्यम् । भयस्यानियतकालत्वात् ॥ ॥०॥ ११ ॥०॥ आचितसहसकामेाऽक्षतसक्काहुतिसहसं जुहु
यात् ॥ १२॥ श्राचितशतकामः, इत्येतदाख्यानेनैव, श्राचितसहस्रकामः,-इटेतदपि व्याख्यातम् । अक्षतैर्यवेर्निष्यन्नाः मकवोऽक्षतसक्तवः, तेषामा
582
For Private and Personal Use Only