________________
Shri Mahavir Jain Aradhana Kendra
७४४
www.kobatirth.org
[8 प्र. का. ]
मिदानों मन्दिह्यते । किं कृत्स्नमेवाडतित्रयं पशुकामस्य गो उपदिश्यते, उताहो अनन्तरा तृतीयैवाजतिः ?, – इति । अनन्तरा तृतीयैव,—इति ब्रूमः । कस्मात् ? । आनन्तर्य्यतिरेकात् । श्रभ्यामानुपदेशाच्च । तस्मात् — टतीयाम्, - इत्यनुवर्त्तते, - इति बोद्धव्यम् । अपर आह । श्रविशेषात् उत्तरचापि मन्त्रच यस्यानुवृत्तिदर्शनाच्च कृत्स्नमेवाज्जतित्रयमिहोपदिश्यते इति ।
,
गोभिलीयं
..
Acharya Shri Kailassagarsuri Gyanmandir
स खल्वयं होमः पुरुषाधिपत्यकामस्यैव सतः पशुकामस्य गोष्ठे उपदिश्यते । दर्शपैौर्णमास्याजिन एव सतः पशुकामस्य गोदोहेन प्रणयनेोपदेश:, इति यथा । कथं ज्ञायते ? । तस्यैवाधिकारात् । तृतीयाम् इत्यनुवर्त्तककार्थप्रतिपत्तेश्च । ' गोष्ठे पशुकाम:'इत्येतावन्मात्रं खल्वि हाच्यते, न तु किञ्चिदपि कर्त्तव्यमुपदिश्यते । भवितव्यन्तु तेन । तस्मात्, - श्रनन्तर्य्यतिरेकात् टतीयामाजतिं जुहुयात्, -इत्यनुषञ्जनीयम् । तस्मात्, –येयं तृतीया आहूतिः केवलं पुरुषाधिपत्यकामस्य ग्रामे उपदिष्टा, मैव तस्यैव पशुकामस्य सतः गोष्ठे उपदिश्यते, - इति शय्यते । तस्मादधिकृताधिकारोऽयमुपदेशः ॥ ० ॥ ६ ॥ ॥
विदूयमाने चीवरम् ॥ ७ ॥
विदूयमाने, – “टु दु उपतापे ” - इति स्मरणात् विशेषेण उपतप्यमाने । कस्मिन् ? | गोष्ठे । कथं ज्ञायते ? | अधिकारात् । सप्तमी निर्देशाच्च । एतदनेनेोकं भवति । गोठे अग्निमुपसमाधायैव होमो न कर्त्तव्यः, किन्तु निमुपसमाधायापि तावत् प्रतीक्षणीयं यावद्गोष्ठ
For Private and Personal Use Only