________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ८ का.)
ग्टह्यसूत्रम्।
प्रकरणशेषे “एषोदिता ग्रहस्थस्य"-इत्यादिना यथाक्रमं तदुभयमेवोपसंहरति, इत्यवगच्छामः । कथम्? । उपक्रमोपसंहारयोरेकार्थवोपपत्तेः । अन्यथा खल्वसावन्यदपक्रम्यान्यदुपसंहरन्ननवधेयवचनः स्यात् । भवत्परिकल्पितायाश्च वृत्तेराश्रमान्तरसाधारण्यात् ग्रहस्थ मात्रपरं मनुवचनं पीयेत । न खल्वेकैव वृत्तिरनेकसाधारणी एकस्य प्रशस्यते नापरस्येति किञ्चित् कारणमत्र शक्यमुत्प्रेक्षितुम् । तस्मादस्मदक एवार्थी विदभिरादरणीयः । ___स खल्वयंवृत्त्यविच्छित्तिकामः,-हरितगोमयान् सायं प्रात र्जुहुयात् । प्रकृतेनैकाक्षामन्त्रेण । हामश्चायं क्षिप्रहामन्यायेन स्यात् । इरिताश्च ते गोमयाश्च, इति हरितगोमयाः, तान्-हरित गोमयान् । यैः खल्नु गोमयः मङ्कले प्रदेश हरितानि हृणानि प्रशस्तान्युत्पद्यन्ते, तान् किल गोमयान् हरितगोमयान् आचक्षते। ते खल्वाटी दहाभिप्रेयन्ते । कथं ज्ञायते ? । तेष्वेव तत्प्रसिद्धेः । हरितगोमयान्, इति बहुवचनं सायंप्रातरावृत्त्यपेक्षम् । श्राहुतेरावृत्त्य पेक्षमेव कुतो न स्यात् ?-इति चेत् । न । एकमन्त्राधिकारात् । अभ्यासानुपदेशाच्च । तस्मात्,-एकवेयमाहुतिः सायंप्रातःकालयोहातव्या । मा खल्वियमाहुतिः, सायं-सायमाहुतेः पुरस्तात् स्थात्। प्रातश्चः प्रातराहुतेः,-परस्तात्। कस्मात् ? । सायंप्रातामयोरव्यवायोपपत्तेः । एवं खल्वव्यवायः सायंप्रात:मयोरुपपद्यते । इतरथा व्यवायः स्यात् । म चानिष्टः । कुतः? ।
"नैकस्मिन् कर्मणि तते कान्यत् तायते यतः” । इति वचनात्। अथ, एवमपि प्राइष्करणहामयोर्यवाथः स्थादेव ?।
For Private and Personal Use Only