________________
Shri Mahavir Jain Aradhana Kendra
७३६
इति ।
www.kobatirth.org
गोभिलीयं
“अद्रोहेणैव भूतानामल्पट्रोल वा पुनः । या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि । यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः । क्लेशेन शरीरस्य कुर्वीत धनमञ्चयम् । ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न ववृत्त्या कदाचन" |
"
Acharya Shri Kailassagarsuri Gyanmandir
"न लोकवृत्तं वर्त्तेत वृत्तिहेतोः कथञ्चन । श्रजिह्मामशठां शुद्धां जीवेद्वाह्मणजीविकाम्" |
इति च । तस्मात् युक्ता अभ्युदयहेतेाः शुद्धाया वृत्ते रविच्छित्तिकामना । अपर आह । वृत्तिशब्देन श्रुतिस्मृतिविहितकर्मानुष्ठानमुच्यते । कुतः ? |
" यावज्जीवमविच्छिन्नां वृत्तिं यस्त्वनुतिष्ठति । crissarda विधिना म परं ब्रह्म विन्द ते” ।
इति स्मरणात् । मनुवचनाञ्च ।
४ प्र.का.]
" एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती । स्नातकव्रतकल्पश्च सत्वशुद्धिकरः शुभः” ।
इति । तदसङ्गतम् । कुतः ? | वृत्तिशब्दस्यैदमर्थ्याप्रसिद्धेः । स हि जीवनोपायमाह - इति स्मृतिषु प्रसिद्धम् । यदपि स्मरणम् - " याव - ज्जीवमविच्छिन्नाम्” – इत्यादि, तदपि श्रस्मदुक्तामेव वृत्तिं स्तौति । तस्या अपि प्रसंशार्हत्वात् । न भवदुक्काम् । अप्रमिद्धेरेव । मनुरपि चतुर्थे - ऽध्याये प्रथममस्मदुपवर्णितां वृत्तिं परतस्तु खातकव्रतमभिधाय
For Private and Personal Use Only