________________
Shri Mahavir Jain Aradhana Kendra
[४ प्र. ७ का. ]
www.kobatirth.org
गृह्यसूत्रम् ।
Acharya Shri Kailassagarsuri Gyanmandir
७१६
महाव्याहृतयः ॥ ३५ ॥
तिस्र एव । ताभिरपि तिस एवाजतयो होतव्याः || || ३५ ॥ ० ॥
प्रजापतय इत्युत्तमा ॥ ३६ ॥
प्रजापतये स्वाहा, - इत्यनेन मन्त्रेण उत्तमा अन्त्या श्रतिहतव्या । ह | निर्देशबलादेव प्रथमोत्तमले सिद्धे, प्रथमा, – इति उत्तमा, - इति चावाच्यमिति चेत् । न । श्रर्थवत्त्वात् । कः पुनरर्थः ? | उच्यते । अनयोः प्रथमात्तमत्वमभिदधानः खल्वनयेोरेवाजत्योश्चरुभागाभिसम्बन्धं ज्ञापयत्याचार्य्यः, न सर्व्वी सामाजतीनाम् । तस्मात्, 'वामदेव्यचः ' ' महाव्याहृतयः ' - इत्यन्तरालसूचिताः षड़ाजतय श्राज्येनैव स्युः, न चरुणा । तथा चोकम् ।
“आश्वयुज्यां तथा कृष्यं यज्ञकर्मणि याज्ञिकाः । यज्ञार्थतत्त्ववेत्तारो होममेवं प्रचक्षते ।
द्वे पञ्च द्वे क्रमेणैता हविराजतयः स्मृताः ।
शेषा आज्येन हातव्या इति कात्यायनोऽब्रवीत्" । इति । सोऽयमर्थः । रघुनन्दनादयस्त्वेतदजानन्तः सदी एवं चबीजतीरिच्छन्ति । तदशास्त्रम् ॥ ० ॥ ३६ ॥ ०॥
हुत्वा दश वलीन् हरेत् ॥ ३७ ॥
ऋजुरतरार्थः । श्रभिधानादेव प्राप्तत्वात् हत्वा - इत्येतदवाच्यमिति चेत् । न । सम्बन्धकरणार्थत्वात् । हुत्वा – इति पुनर्वचनं खलु हामवलिहरण्योः सम्वन्धकरणार्थम् । सम्बन्धकरणस्य च प्रयोजनम्,
For Private and Personal Use Only