________________
Shri Mahavir Jain Aradhana Kendra
[8 प्र. ७ का. ]
www.kobatirth.org
गृह्यसूत्रम् ।
Acharya Shri Kailassagarsuri Gyanmandir
पायसेन वा ॥ ३० ॥
केवलेन यजेत । तदत्र, पशुप्रोक्षणे निर्वपेच, वास्तोष्पतये त्वा,
इति देवतानिर्देशः स्यात् ॥०॥ ३० ॥०॥
ततश्च प्रकृतिवत् पायममांसचरू श्रपयित्वा -
वसामाज्यं मासं पायसमिति संयूय ॥ ३१ ॥
१७
तावदानमांमयूषमाः । तद्धि वसा सम्पृक्तं
वसाम् इति भवति । ते खलु मां निर्गच्छन्ती वमा यूषेणैव मिश्रीभवति न पृथगुपलभ्यते । श्राह । एतस्मात् लिङ्गात् पूर्व्वमेव वसां पृथगुद्धरिय्यामः ? । न इत्युच्यते । कुतः ? | कल्पनागरवापत्तेः । प्रमाणविशेषस्य चाभावात् । तस्मात्, चरुद्वयस्यैव श्रवणमात्रादवगतेरन्यथोपपन्नं लिङ्गं न चर्व्वन्तरमनुमापयति, — इत्यास्थेयम् । दृश्यते खरचन्यत्रापि तत्सम्बन्धात्ताच्छन्द्यम् ;– दण्डयेोगाद्दण्डः पुरुषः, -
इत्येवमाद। बहुलम् ।
सूत्रशेषमिदानीं वर्ण्यते । श्रज्यं व्याख्यातम् । मांसं पश्ववदा नमांमम् । पायमं पूर्वोक्तम् । 'इति' एतानि चत्वारि, संयूय“यु मिश्रणे, " - इति स्मरणात् सम्यक् मिश्रयिला ।
कर्भक्रमस्तु — अवदानानि पायमञ्च श्रपयित्वा कंसेऽवदानरसमवामिच्य, स्वस्तरेऽवदानानि कृत्वा न वायां सुनायामणुक - दयित्वा कंसपात्रे चामज्य, वसादिभिः सह संमिश्रयेत् इति ॥
॥ ॥ ३९ ॥ ॥
ततश्च,
For Private and Personal Use Only
"