________________
Shri Mahavir Jain Aradhana Kendra
ভ१०
www.kobatirth.org
गाभिलीयं
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ७ का. ]
तम् — इति क्रियते, पूर्व्वस्मात् सम्मितशदादेतस्य सम्मिशब्दस्यार्थ -
,
भेदप्रज्ञापनार्थम् ॥ ० ॥ १२ ॥०॥
मण्डलद्वीपसम्मितं वा ॥ १३ ॥
मण्डलं वर्त्तुलम् । द्वीपशब्देनान्नतमुच्यते । कुत: ? । “द्वीपमुन्नतमाख्यातम् ” - इति वचनात् । मण्डलञ्च तत् द्वीपञ्चचेति मण्डलद्वीपं तत्सम्मितं तदाकारम् । वाशब्दो विकल्पार्थः । सम्मितशब्दः पूर्ववत् ॥ ॥॥ १३ ॥ ॥
यत्र वा श्वभ्राः स्वयं खाताः सर्व्वतोऽभिमुखाः स्युः ॥ १४ ॥
यत्र यस्मिन् स्थाने वा, श्वभ्रा अवटा, स्वयं खाता:- न तु कृत्रिमाः, सर्व्वतः सर्व्वसु दिक्षु विदिनु च अभिमुखा इतरेतराभिमुखाः, स्टुः स्वभावता भवेयुः । एतदनेनेाकं भवति । सर्व्वत उच्छ्रितं मध्यतश्च किञ्चिनिम्नम् इति । यत्र किल दिशां विदिशाञ्च विचारणा नाभिप्रेयते, तत्र सर्व्वतः - इति करोत्याचार्थः । तथाच टह्यासंग्रहः ।
"दिशाञ्च विदिशाचैव यत्र नोक्ता विचारणा ।
सर्व्वतस्तच शब्दोऽयं विधियोगे निपात्यते" ।
इति ।
एवं वा, -
सर्व्वताऽभिमुखाः, श्राभिमुख्येन सर्वदिग्विदिङ्मुखाः । एतदनेनेाक
For Private and Personal Use Only