________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ७ का.]
ग्टह्यसूत्रम् ।
मित्येतत् । तथा च ग्टह्यान्तरम् । “यस्मिन् कुशवीरणप्रभूतम्”इति । वास्तुविद्याविद्भिरप्यभिहितम् । ___“कुशयुक्ता शरवहुला
टूबीकाशाता क्रमेण मही" । इति । केचित् पुनरेतदविद्वांसो भाषन्ते,–'दर्भमम्मितं कुशनिर्मितम्'-दूति ॥०॥ ८ ॥०॥
वृहत्तृणैर्वलकामस्य ॥ १० ॥
वृहत्तोरणारादिभिः सम्मितं यजाम् ॥०॥ १० ॥०॥
मृदुणैः पशुकामस्य ॥ ११ ॥ मृणैर्दूादिभिः । सम्मितमिति वर्तते । सेयं त्रिरात्री, यथाक्रम ब्राह्मणक्षत्रियवैश्यानामवसानस्य विशेषणार्था । कथं ज्ञायते ? । तथैव ब्रह्मवर्चस-बल-पाएकामनानामाञ्जस्येनोपपत्तेः । तथा चोकम् ।
“कुशयुका शरवहुला दूळकाशाता क्रमेण मही। अनुवर्ण वृद्धिकरी
मधुरकषायाम्नकटुका च”। इति ॥०॥ ११ ॥०॥
शादा सम्मितम् ॥ १२॥ भादा, इति, दृष्टकामाहुः । कस्मात् ?। “शादा वेष्टका स्मृता"-- इति वचनात् । तया सम्मितं तुल्यं-चतुरस्त्रमित्यर्थः । अत्र, सम्मि
For Private and Personal Use Only