________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र. ७ का.]
कृष्णपाशु वैश्यस्य ॥ ७॥ अवसानम् , दोव ॥०॥ ७ ॥०॥ त्रैवर्णिकानां विशेषमभिधाय, अयेदानों सामान्येनावमानं विशिनष्टि,स्थिराघातमेकवर्णमशुष्कमनुषरममरुपरिहितम
किलिनम् ॥८॥ योद्धभिरभिहन्यमानं यन्न विदीयंते, तत् स्थिराघातम् । एकवर्णमभिन्नवर्णम् । यत्रोत्पद्यमाना ओषधयो न शय्यन्ति, तदएकम् । यत्रोप्तं वीजं न प्ररोहति, तदुपरमिरिणमित्यनान्तरम् । तन्न भक्तीत्यनुषरम् । यत्र दूरं खनभिरल्पमेवोदकमुपलभ्यते, तन्मरूरित्यच्यते । तथा चोक्तम् ।
“दीपमुन्नतमाख्यातं शादा चैवेटका स्मृता ।
किलिनं सजलं प्रोनं दूरखातादको मरुः” । इति । मरुभूम्या सर्वतो वेष्टितं यत् स्यानं तन्मरूपरिहितम् । तत् न भवतीत्यमरुपरिहितम्। किलिनं, सजलं स्थानम् । तत् न भवतीत्यकिलिनम् ॥०॥ ८ ॥०॥ पुनरपि विशेषेणावसानं विशिनष्टि, त्रिभिः सूत्रः,
दर्भसम्मितं ब्रह्मवर्चसकामस्य ॥ ६ ॥ ब्रह्मवर्चसं व्याख्यातम् । तत्कामल, दर्भगम्मितम्-दर्भः कुशै: सम्यक् मीयते ज्ञायते परिच्छिद्यते वा यत् , तथाविधं,-दर्भयुक्त
For Private and Personal Use Only