________________
Shri Mahavir Jain Aradhana Kendra
[४ प्र. ६ का. ]
www.kobatirth.org
गृह्यसूत्रम् ।
Acharya Shri Kailassagarsuri Gyanmandir
तस्य प्रकृतस्य व्रीहिकांसस्य, कणान्, -
तस्य कणानपरासु सन्धिवेलासु प्रत्यग् ग्रामान्निष्कृम्य चतुष्पथेऽग्निमुपसमाधायादित्यमभिमुखा जुहुयाद्-भलाय स्वाहा भल्लाय स्वाहेति ॥ १४ ॥
७०३
“कञ्चुकाश्च कणाश्चैत्र फलीकरणकक्कुशाः” ।
दूत्युक्तलक्षणान् । जुहुयात्, - इति सम्बन्धः । ते खल्विमे कणाः तुषाः - इत्याचक्षते । अपरासु सन्धिवेलासु श्रस्तमयमन्ध्यासु — दूत्यर्थः । बहुवचनात् तामिश्रपक्षमभिव्याप्य सव्वीस्वेवास्तमयमन्ध्यासु श्रयं होम: स्यात् न पुनः प्रतिपद्येव, - इति द्रष्टव्यम् । प्रत्यक् पश्चिमायां दिशि चतुष्पथे, - इति सम्बन्धः । ग्रामात् निवासभूतात् निष्क्रम्य निर्गत्य गत्वा वा । चतुष्यथः प्रसिद्धः । तस्मिन् श्रग्निं उपसमाधाय यथोक्तेन विधिना, आदित्यमभिमुखः, -- श्रभिमुख्येनादित्यमुखः, प्रत्यङ्मुखः, - इत्येतत् । “भलाय स्वाहा” “भल्लाय स्वाहा” – इत्येताभ्यां यजुभ्धीं पृथक् जुहुयात् । 'श्रमुपसमाधाय, - इति वचनात् विप्रहामोऽयम् । कथं नाम ? । श्रग्निमुपसमा - धायैव जुहुयात्, न सर्व्वमप्यावृतं कृत्वा - इति ॥ ० ॥ १४ ॥ ० ॥
१
एतयैवावृताऽपरी तामिश्री ॥ १५ ॥
एतयैवानन्तरयैवावृता रीत्या परावपि तामिश्री कृष्ण पक्षावभिव्याण अपरासु मन्धिवेलास जुहुयात् । इदमिदानीं मन्दिते । एतया - इति किं ब्राह्मणभोजनादेः परामर्शः, श्रहेोस्विदर्द्धमासव्रतादेः ?
For Private and Personal Use Only