________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[8 प्र. ६ का. ]
केन ? | आदित्यनामित्यनया अनुष्टुभा यजुर्द्वयमचितया । कस्य उपस्थानम् ? । आदित्यस्य । कथं ज्ञायते ? | अधिकारात् । मन्त्रलिङ्गाच | किमर्थं पुनरिदमुपस्थानम् ? | स्वस्त्ययनम् । स्वस्ति मङ्गलं अयति गच्छति प्राप्नोत्यनेनेति स्वस्त्ययनम् — मङ्गलफलकमित्यर्थः । किं द्वयोरपि सन्ध्ययोरविशेषेण यजुई यस्याभिनिवेश: ? । न । किन्तर्हि ? | उद्यन्तं त्वा — इत्येतद्यजुः पूर्व्वा विनियोक्तव्यम्। प्रतितिष्ठन्तं त्वा,—इत्येतद्यजुरपराह्ने प्रयोक्तव्यम् । तथा च, लिङ्गवशादनयोर्व्विनियोगः - इत्यभिप्राय: ॥ ० ॥१२॥०॥ कर्मान्तरमाह-
गृह्यसूत्रम् ।
Acharya Shri Kailassagarsuri Gyanmandir
चितशत काम मासव्रतस्तामिश्रादौ व्रीहिकासोदनं ब्राह्मणान् भोजयित्वा ॥ १३ ॥
,
७०१
चितशब्देन शकटो भव्यते । कुतः ? । " श्राचितं शकटं प्राजः "इति वचनात् । शतशब्द बहुत्ववचनः शतवचना वा । श्राचितानां शतं कामयते, इत्याचितशतकामः । यद्यप्याचितशब्देन शकटो भण्यते, तथाप्यत्र शाकटो भार: : - तावत् परिमितं सुवर्णमिहाभिप्रेतमित्यवगच्छामः । कस्मात् ? । शकटमात्रस्यानतिप्रयोजनत्वात् । तावति सुवर्णेऽप्याचितशब्दस्य सङ्केतितत्वाच्च । तथा चोकम् । "सुवर्णवितो हेमेोऽचे कुरुविस्तस्तु तत्पले |
तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुला । आचिता दश भाराः स्युः शाकटा भार श्रचितः " । इति । अपर ह । " श्राचितशब्देनात्र बहुपशुधनधान्यमात्मनः
For Private and Personal Use Only