________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६०
गोभिलोयं
[
प्र. ५ का.]
कस्मै प्रयच्छेत् ?
यस्यात्मनि प्रसादमिच्छेत्तस्मै ॥ २०॥ आत्मनि स्वस्मिन् विषये यस्य प्रसन्नतामिच्छेत्, तस्मै प्रयच्छेत् ॥०॥ ॥॥२०॥०॥ कि परिजपितानि साण्येव फलानि तस्मै प्रयच्छत् ? । न । किन्तर्हि ?
एकभूया स्यात्मनेा युग्मानि कुर्यात् ॥ २१ ॥ तेषां फलानां मध्यात् एकभूयांसि-युग्मानि समानि, फलानि श्रात्मनः श्रात्मार्थं कुर्यात् कल्पयेत् । एकेन भूयांसि एकभयांमिएकाधिकानीत्यर्थः । एतदुक्तं भवति । कानिचित् फलानि परिजप्य तेषां मध्यात् कियन्ति अयुग्मानि फलानि तस्मै प्रयच्छेत् , तेभ्यश्च एकेन फलेनाधिकानि अतएव युग्मानि फलानि श्रात्मनोऽर्थे कुर्यात्, इति । आह । ननु, सन्धिसाम्यात् अयुग्मानि, इत्यपि शक्यते वर्णयितुम् ? । उच्यते । सत्यं शक्यते वर्णयितुं, कल्पनागौरवापत्तेस्तु न तथा वर्ण्यते । माङ्गलिकत्वाचात्मनो युग्मानामेव वर्णयितुमुचितत्वात् । युग्मानि किल माङ्गलिकानि भवन्ति । “वृद्धिपूर्तेषु युग्मानाशयेत्”-दूत्यादिदर्शनात् ॥०॥ २१॥०॥
वृक्षइवेति पञ्चः ॥ २२॥
पञ्चानामृचां समाहारः पञ्चर्चः। वृक्ष दव, इत्येवमादिकः पञ्चीऽधिकृतो वेदितव्यः ॥ ॥ २२ ॥०॥
For Private and Personal Use Only