________________
Shri Mahavir Jain Aradhana Kendra
[8 प्र. 8 का. ]
www.kobatirth.org
गृह्यसूत्रम् ।
Acharya Shri Kailassagarsuri Gyanmandir
ළු
नाम ? । यथा पूर्व्वान्यष्टकादीनि श्रवश्यकर्त्तव्यानि एवमिदमप्येतस्मिन् निमित्ते सत्यवश्य मेव कर्त्तव्यम्, इति । श्रतः शब्दो हेत्वर्थ: ।
यस्मात्;
" ऋतामृताभ्यां जीवेत्तु मृतेन प्रम्टतेन वा " ।
इति कृव्यापि जीवनं मन्वादीनामनुमतम् । अतः एतस्मात् कारणात् । हलं लाङ्गलं तस्य आभिमुख्येन योगो हलाभियोगः, -कृषिप्रारम्भः, —इत्येतत् ॥०॥२७॥° ॥
पुण्ये नक्षत्रे स्थालीपाकः श्रपयित्वैताभ्यो देवताभ्यो जुहुयात्, - इन्द्राय मरुद्भ्यः पर्य्यण्यायाशन्यै भगाय || ॥ २८ ॥
ऋजुरक्षरार्थः । देवतानां विसमामकरणं निर्वापहामयेोः पृथक्त्वप्रज्ञापनार्थम् ॥०॥२८॥०॥
सीतामाशामरडामनघाश्च यजेत ॥ २८ ॥
ऋजुरक्षरार्थः । विभ्रमासकरणं पूर्ववत् । अथ पूर्व्ववत् चतुर्थकनिर्देशेनैव सिद्धे किमर्थं विभक्तिमतिक्रम्य यजेत - इति पुनः क्रियते ? | आज्येनामूषां देवतानां होमप्रज्ञापनार्थमित्याह । कथं नाम ? | पूर्व्वविभक्रिमतिक्रामन् यजेत - इति च पुनः कुर्व्वन्, पूर्वासामेव देवतानां चरुभागाभिसम्बन्धः नामूषाम्, -इति दर्शयति । आसां पुनर्देवतानामाज्येनैव होमः स्यात् । तथा चोक्तम् ।
"श्राश्वयुज्यां तथा कृयां वास्तुकर्मणि याज्ञिकाः । होममेवं प्रचक्षते ।
यज्ञार्थतत्त्ववेत्ता
For Private and Personal Use Only