________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६७२
गोभिलीयं
[४ प्र. ४ का. ]
पारशाखिकेोपि श्रत एव श्रग्निहाचादिवत् - इति ॥ ० ॥ १६ ॥ ॥ अवसिता प्रासङ्गिकी कथा । श्रथेदानीमष्टका कर्म्मशेषमेवानुवतीमहे -
माघ्या ऊर्द्धमष्टम्या स्थालीपाकः ॥ १७ ॥
कर्त्तव्यः, — इति सूत्रशेषः । श्रष्टकायै त्वा, - इति निर्व्वीपः ॥ ० ॥ १७॥०॥
Acharya Shri Kailassagarsuri Gyanmandir
तस्य जुहुयात् ॥ १८ ॥
तस्य स्थालीपाकस्यैकदेशं जुहुयात् ॥ ० ॥ १८॥ ० ॥
अष्टकायै स्वाहेति जुहोति ॥ १६ ॥
कृतभाष्यमेतत् ॥ ० ॥ २०॥०॥
ऋजुरक्षरार्थः । पूर्वेणैव जुहोतिना सिद्धे पुनर्जुहोतिग्रहणं शाकचरोरपि होमप्रज्ञापनार्थम् ॥ ० ॥ १८ ॥ ० ॥
स्थालीपाकानृताऽन्यत् ॥ २० ॥
शाकं व्यज्ञ्जनमन्वाहार्य्यम् ॥ २१ ॥
"
अनु पश्चादोदनचराराहियते - इत्यन्वाहार्थं शाकं व्यञ्जनं कुर्य्यात्, - इति सूत्रशेषः । एतदुकं भवति । श्रस्यामष्टकायामादन्चरोः पश्चात् शाकचरुः कर्त्तव्यः । स च शाकचरु रोदनचरोर्व्यञ्जनार्थ : मांसादिचरुवत् । तथाच पूर्व्वीष्टकायामुक्तम् ।
" श्रोदनव्यञ्जनार्थन्तु पश्वभावेऽपि पायसम्” ।
For Private and Personal Use Only