________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[
प्र. ४ का.]
रह्यसूत्रम्।
एका कः॥८॥ कर्त्तव्या, इति सूत्रगेषः । अतिदेशात् तिमृणं प्राप्तत्वादेकेत्युच्यते । सा खल्वियं दक्षिणाग्रा स्यात् । कस्मात् ?। अन्वष्टक्यकर्मणि आग्नेय्य भिमुखीनां कर्पूणमाग्नेय्यभिमुखीभिः कुशैः स्तरणदर्शनात्, दह च दक्षिणायैः कुणैः परिस्तरणेपदेशात् का अपि दक्षिणाग्रत्वावगमात् । तथा चोक्तम्।
“दक्षिणान्तात्तदोस्तु पित्यज्ञे परिस्तरेत्” । इति । दक्षिणाग्रामिति पाठे व्यकमेव का दक्षिणाग्रत्वम् ॥०॥८॥०॥
तस्या दक्षिणतोऽग्नेः स्थानम् ॥६॥
तस्याः की दक्षिणतो दक्षिणस्यां दिशि अग्नेः स्थानं, न पुनरन्वष्टक्यकर्मवत् पूर्वतः ॥०॥ ८ ॥०॥
.. नाचोल्मुकनिधानम् ॥ १० ॥ दक्षिणार्द्ध कर्पूणां यदुलमुकनिधानं तत्रोक्तमासीत्, तदत्र न कर्त्तव्यम् ॥०॥ १० ॥०॥
न स्वस्तरः॥ ११ ॥ तत्र कर्पूणां पश्चात् यदुक्तमासीत्, सोऽयं स्वस्तरोऽत्र न कर्त्तव्यः ।। ॥०॥ ११ ॥०॥
नाञ्जनाभ्यञ्जने ॥ १२॥
अत्र कर्त्तव्ये । अञ्जनञ्च अभ्यञ्जनञ्च ते अञ्जनाभ्यञ्जने । अञ्जनं
For Private and Personal Use Only