________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलोयं
[४ प्र. ३ का.
ब्राह्मणं वा भोजयेत् ॥३३॥
पिण्डान्-इत्येव ॥ ॥ ३३ ॥०॥
गवे वा दद्यात् ॥ ३४ ॥
पिण्डानेव । इदमिदानों विचार्य्यते। किमत्र मात्रादिश्राद्धं मातामहादिश्राद्धञ्चास्ति, उत यावदुतत्वान्न ?-दति। न, इति ब्रूमः । कुतः ? । यावदुतात्वादेव । योषित्श्राद्धं खल्वस्माकमवमानदिनव्यतिरेकेण पृथक् नास्ति । तथा च कर्मप्रदीपः ।
“न योषिद्भ्यः पृथग् दद्यादवमानदिनादृते ।
स्वभर्नु पिण्डमात्राभ्य स्तृप्तिरासां यतः स्मृता” । इति । वचनबलात्तु क्वचित् क्रियते। तदप्याइ, स एव ।
"मातुः प्रथमतः पिण्डं निर्बपेत् पुत्रिकासुतः ।
द्वितीयन्तु पितुस्तम्या स्तृतीयञ्च पितुः पितुः” । इति ।
"मातुः सपिण्डीकरणं पितामह्या महोदितम्"। इति च । न च परशास्त्रमप्यादत्तुं शक्यते। स्वशास्त्रोपरोधप्रसङ्गात्। तस्मात्, मात्रादिश्राद्धं तावदत्र न कर्त्तव्यमेव। मातामहादिश्राद्धमप्यत्र न करणीयम् । तथा च कर्मप्रदीपोप्याह।
"कर्षुसमन्वितं त्यक्ता तथाऽऽद्यं श्राद्धषोड़शम्।
प्रत्याब्दिकञ्च, शेषेषु पिण्डाः स्युः षड़िति स्थितिः”। इति । तस्मात् पित्रादित्रयाणामेवात्र श्राद्धम-इति सिद्धम् ॥०॥ ॥ ३४ ॥०॥
For Private and Personal Use Only