________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. ३ का.]
ग्टह्यसूत्रम् ।
__ अप उपस्पृश्यैवमेवेतरयोः ॥ २५ ॥
कृतभाष्यमेतत् ॥०॥ २५ ॥०॥
सव्येनैव पाणिनादपाचं गृहीत्वाऽवसलवि पि-. ण्डान् परिषिञ्चेदूज वहन्तीरिति ॥ २६ ॥
जुरक्षरार्थः। अत्र पूर्ववत् 'एक्मेवेतरयो:'-इत्यकरणात् पिण्डान्-इति बहुवचनाच सकृदेव मन्त्रमुच्चार्य बीन् पिण्डान् परिषिञ्चत् इति बोद्धव्यम् । इदञ्च परिषेचनम्
“गन्धादीन् निक्षिपेतूष्णीं तत श्राचामयेत् दिजान्” । इत्यादि,
"प्रार्थनासु प्रतिप्रोत साखेव द्विजोत्तमैः ।
पवित्रान्तर्हितान् पिण्डान् सिञ्चेदुत्तानपाचकृत्"। इत्यन्तकर्मप्रदीपोत कर्मक्रमेण करणीयम् । एवमेके। यावदुक्कत्वादन कर्मप्रदीपोतः कर्मक्रमो न कर्त्तव्यः । एवमपरे । एतस्मिन्नेव क्रमे,
"युग्मानेव स्वस्तिवाच्यानङ्गुष्ठग्रहणं सदा ।
कृत्वा धर्य्यस्य विप्रस्य प्रणम्यानुव्रजेत्ततः” । इति कर्मप्रदीपायुक्तम्- “उत्तानं पात्रं कृत्वा दक्षिणं ददाति"इति श्राद्धकल्पाद्युक्तञ्च कर्म कुर्यात् ॥०॥ २६ ॥०॥
मध्यमं पिण्डं पत्नी पुचकामा प्राश्रीयादाधत्त पितरो गर्भमिति ॥२७॥
4 N 2
For Private and Personal Use Only