________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१ प्र. ३ का.]
ग्रह्यसूत्रम्।
अथ, इत्यानन्सार्थम् । अन्यथा खल्वनुषङ्गविधानात् अञ्जनतैलसुरभीणं प्रत्येकम् , अानन्तातिरेकात् सुरभिमावस्यैव वा निहवमाशङ्कीत कश्चिन्मन्दमतिरिति तन्निरामार्थमथेत्याह। अञ्जनतैलसुरभीणि निधाय अथ अनन्तरं निहते,-पिण्डान् श्राच्छाद्य नमस्करोति ॥०॥ १७॥०॥ कथं निहते ? । उच्यते,पूर्वस्यां कधीं दक्षिणात्तामौ पाणी कृत्वा नमो वः पितरो जीवाय नमो वः पितरः श्रूषायेति ॥
॥१८॥ जपति, इति वक्ष्यमाणं सिंहावलोकितन्यायेन संबध्यते । दक्षिणः पाणिरुत्तानो ययोः पाण्यो स्ती दक्षिणोत्तानी। एवमुत्तरचापि व्याख्येयम् । मृज्वन्यत् ॥०॥ १८ ॥०॥
मध्यमाया” सव्योत्तानौ नमो वः पितरा घेराय नमा वः पितरो रसायेति ॥१६॥
जपति । मध्यमायां काम् । सव्योत्तानो पाणी कृत्वा ॥१॥ १८ ॥०॥
उत्तमायां दक्षिणोत्तानी नमो वः पितरः स्वधायै
नमो वः पितरो मन्यव इति ॥२०॥ इदमपि पूर्ववयाख्येयम् ॥०॥ २० ॥०॥
4 N
For Private and Personal Use Only