________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६४८
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
"श्रावृत्त्य प्राणानायम्य पितृन् ध्यायन् यथार्हतः । जपं स्तेनैव चावृत्त्य ततः प्राणान् विमोचयेत्” । इति ॥ ० ॥ १२ ॥ ॥
सव्येनैव पाणिना दर्भपिज्जलों गृहीत्वाऽवसलवि पूर्व्वस्यां कीं पिण्डे निदध्यात् पितुनीम गृहीत्वाऽसावेतत्त चाज्ञ्जनं ये चाच त्वामनु याश्च त्वमनु तस्मै ते स्वधेति ॥ १३ ॥
[४ प्र. ३ का. ]
दर्भपिञ्जलों, पूर्वमञ्जनेनाञ्जितानां तिसृणामेकाम् | आञ्जनंसम्यक् ऋञ्जनं । व्याख्यातमन्यत् ॥ ० ॥ १३ ॥०॥
अप उपस्पृश्यैवमेवेतरयेाः ॥ १४ ॥
कृतभाष्यमेतत् । अत्रापरयोर्दर्भपिज्ज त्योर्विनियोगः ॥ ० ॥ १४ ॥ ० ॥ तथा तैलम् ॥ १५ ॥
तथा तेनैव प्रकारेण तैलं – पूर्व्वमासादितं, पिण्डेषु निदध्यात् । एतदुकं भवति । पितुनीम ग्टहीत्वा एतत्ते तैलं ये चात्र वेति पिटपिण्डे दत्त्वा अप उपस्पृश्यैवमेवेतरयेोर्दद्यात् ॥ ० ॥ १५ ॥ ० ॥
तथा सुरभि ॥ १६ ॥ पूर्व्वत्रव्याख्यानेने वेदमपि व्याख्यातम् ॥ ० ॥ १६ ॥ ० ॥
अथ निहुते ॥ १७ ॥
For Private and Personal Use Only