________________
Shri Mahavir Jain Aradhana Kendra
६२
www.kobatirth.org
गोभिलीयं
[४ प्र. २ का. ]
रन्ति । समान मन्यत् । अन्यस्य पुनरसम्भवे स्वयमेवाचरेत् ॥० ॥
२७ ॥०॥
कानि पुनस्तानि द्रव्याणि ? । उच्यते,—
Acharya Shri Kailassagarsuri Gyanmandir
चरुस्थाल्यौ मेक्षणे कसं दवमुदकमिति ॥ २८ ॥ श्रदनचरुमांसचरुमहिते पूर्वोक्त्रे चरुम्यायो श्राहरन्ति । एवमुत्तरचापि । इतिकार करणात् श्रन्येषामप्यलेखन पिञ्जली यव तिल पुष्पप्रभृतीनां येषामुपरिष्टाद्विनियोगः स्त्रयिष्यते, तानिचासादयन्ति ॥ ॥ २८ ॥०॥
पत्नी वर्हिषि शिलां निधाय स्थगरं पिनष्टि ॥ २९ ॥
स्थगरं चन्दनादिगन्धद्रव्यम् । तथा चोक्तम् ।
" स्थगरं सुरभि ज्ञेयं चन्दनादि विलेपनम्" ।
इति । स्पष्ट मन्यत् ॥ ०॥ २८ ॥० ॥
तस्याञ्चैवाज्जनं निष्टष्य तिस्रो दर्भपिञ्जली रञ्जयति सव्यन्तराः ॥ ३० ॥
तस्यामेव शिलायाम्, - एव शब्दाद्वर्द्धिषि निहितायां, चशब्दात् प्रकृता पत्नी, अञ्जनं निघुष्य विशेषेण घर्षयित्वा । निघर्षणपदेशात् श्रञ्जनपदेन मोवोराञ्जनमभिप्रेतमित्यवगच्छामः । कुत: ? । इतरस्य घर्षणानुपपत्तेः । तथा चोक्रम् । “सैौवीराञ्जनमित्युक्तं पिञ्जलीनां यदञ्जनम्” ।
For Private and Personal Use Only