________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्षणामपि तथव स्तरमा
६२६
गोभिलीयं [ प्र. २ का.) इति । इदमिदानी मन्दिह्यते। किमभितः कर्पूण स्तरणं कर्तव्यम् ? आहोविन्मध्यतः ?-इति । अग्निवदभितः, इति बमः। कुतः ?। अग्निस्तरणममभिव्याहारेणोपदेशात्तथावगतेः । अग्नेः खल्वभित एव स्तरणमिति तावनिर्विवादम्। तत् मामान्यात्
। तथैव स्तरणमित्ययमर्थोऽस्माकमागच्छति हृदयम् । प्रागच्छति चेत्, न युज्यते विनाकारण मुत्सृष्टम् । लेखाकरणेपपत्तेश्च । कर्पूणां मध्यतः किल लेखाकरणं व्याख्यास्यामः । तदुपपत्तये च अभितः कर्पूण स्तरणमिति प्रति पद्यामहे । न खलु कुणैः स्तृतानां कर्पूणां मध्यतो लेखा कर्तुं शक्यते। अपरे पुनरेतदविद्वांसो भाषन्ते,-स्तरणमिदं कर्पूणां मध्यतः करणोयम्,इति ॥०॥ २२ ॥०॥
पश्चात् कर्पूणा५ स्वस्तरमास्तारयेत् ॥ २३ ॥
व्याख्यात प्रायमेतत् ॥ ॥ २३ ॥०॥ केन?
दक्षिणायैः कुशैः ॥ २४ ॥ उज्वर्थं सूत्रम् ॥ ॥ २४ ॥०॥ कीदृशं खस्तरमास्तारयेत् ?
दक्षिणाप्रवणम् ॥ २५॥
इदमपि व्याख्यातप्रायमेव ॥ २५ ॥०॥
For Private and Personal Use Only