________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[४ प्र. २ का. ]
गृह्यसूत्रम् ।
६२५
अपरेण कर्षुः पर्य्याहृत्य लक्षणे निदध्यात् ॥ १९ ॥
परया दूरवर्त्तिन्या दिशा - इत्यर्थे एप् प्रत्ययान्तोऽयमपरेणशब्दः । तद्योगात् कर्षूरिति दितोया । तथाच श्रयमर्थः । कर्षूणाम दूरवर्त्तिन्या पश्चिमया दिशा, श्रग्निं पाहृत्य सर्व्वताभावेनाहृत्य लक्षणे निदध्यात् ॥ ० ॥ १८ ॥ ०॥
सक्कदाच्छिन्नं दर्भमुष्टिःस्तृणोति ॥ २० ॥
S
;
श्रच्छिन्नं श्रा सम्यक् - उपमूले च्छिन्नं दर्भमुष्टिं सकृदेकवारं स्तृणोति, – “पश्चाद्वाऽऽस्तीर्य' – इत्युक्तया रीत्या प्रकृतस्याचतुर्द्दिक्षु । श्रत्र, श्रच्छिन्नमिति वचनस्यार्थवत्त्वादुपमूललू नत्वावगमात् तस्य च पित्रर्थत्वात् प्राचीनावीतिनैतत् कर्त्तव्यम्, — इत्यवगम्यते ॥० ॥ २० ॥०॥
कर्पूश्च ॥ २१ ॥
स्तृणोति - इत्यनुवर्त्तते ॥० ॥ २१ ॥०॥ किमनियमेन ? । न । कथन्तर्हि ?
·
4K
Acharya Shri Kailassagarsuri Gyanmandir
पूर्वोपक्रमाः ॥ २२ ॥
व्याख्यातोऽक्षरार्थः । अत्र किञ्चिदक्तव्यमस्ति । कर्षूणां स्तरणं खल्विदं दक्षिणपूर्व्वष्टमदिगयैः कुशैः दक्षिणान्तादारभ्यकरणीयम् । तदाह कर्म्मप्रदीपः ।
“अग्न्याशाग्रैः कुशैः काय्यें कर्षूणां स्तरणं घनैः । दचिणन्तात्तदग्रैस्तु पिढयज्ञे परिस्तरेत्” ।
·
For Private and Personal Use Only