________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. २ का.
ह्यसूत्रम् ।
इति। तस्मात् पितृणामेव प्राधान्यम् । एतचापरिष्टात्तत्र तत्र स्फटीभविष्यति।
इदमिदानी मन्दिह्यते । किमत्र पिश्यत्वात् पिढभ्यस्वा जुष्टं निर्वपामि, इति मन्त्रेण निवपणम्, श्राहाखित् यावदुक्तवादमन्त्रकम् , उताहो श्राचार्य पुत्रपरिभाषाबलात् व्याहृतिचितयेम?-इति। पिलभ्य स्वा जुई निर्बपामि, इति मन्त्रेण,-दूति ब्रूमः । कस्मात् ? । प्रकृती तथा दर्शनात् । लिङ्गाच्च । अग्नौकरणहोम-विचारलाके खल्वेतस्वार्थस्य लिङ्गमपलभ्यते । तथाच कर्मप्रदीपः।
"अपसव्येन वा कार्यो दक्षिणाभिमुखेन तु ।
निरुप्य इविरन्यस्मा अन्यस्मै नहि हयते” । इति । एतस्मात् लिङ्गात् मन्त्रवद्ग्रहणमवगम्यते । पित्र) निर्वापः खल्वस्य हविषः हेतुतयोपन्यस्यते। तचैवं मति आञ्जस्थोनोपपद्यते। तथाच पुराणस्मरणम् ।
"अग्निमान् निर्वपेत् पित्र्यं चरुं वा शस्य मुष्टिभिः ।
पित्भ्यो निर्वपामीति सव्यं दक्षिणतोन्यसेत्” । इति ॥॥६॥०॥
यदा वितुषाः स्युः ॥१०॥
यदा यस्मिन् काले वितुषाः विगततुषाः स्युर्भवेयुः ॥०॥ १० ॥०॥ तदा,
For Private and Personal Use Only