________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[४ प्र. १ का.
"साभावे वनं गला कक्षमूल प्रदर्शकः । सूर्यादिलोकपालानामिदमुच्चैः पठिय्यति । न मेऽस्ति वित्तं न धनं न चान्यत् श्राद्धोपयुक्त, खपिहनतोऽस्मि । प्यन्तु भक्त्या पितरो, मयेतो
भजी कृती वम नि मारुतस्य" । इति । तस्मादत्राप्येतत्परतया वर्णना शक्यते कर्तुम् । दृष्टपरिकल्पनाया न्याय्यत्वात् । एवं वाअरण्ये, कक्षं दणसङ्घमुपधाय, अग्मिना सन्धुक्ष्य, एषा मेऽटकेति ब्रूयात् । तथा च ग्टह्यान्तरम् । “अमिना वा कक्षमुपोषेत्"इति ॥०॥ २१॥०॥
न त्वेव न कुर्वीत न त्वेव न कुर्चीत ॥२२॥ नेवाष्टकां न कुर्वीतेति नञ्दयेनावश्यं करणमुपदिशति । न वक्रव्यं तईि ? । अवश्यं करणस्य पूर्वमेव मिद्धत्वात्। उच्यते । मुख्यकल्पानुकल्पभेदात्तावदत्र पञ्चपक्षाः सूत्रिताः। शास्त्रान्तरेऽपि यानि पक्षान्तराण्युनानि,-"अपि वा अनूचानेभ्य उदकुम्भमाहरेत्"इत्येवमादीनि, तानि वा कुर्यात , न वेव न कुर्बोत, इत्येतदर्थमिदमच्यते। तुशब्दः स्थालोपाकपक्षेऽप्यन्वष्टक्यस्यावश्यकरण प्रज्ञापनार्थः । इतरथा, पश्वभावेन मांसाभावादस्य लोपः स्यात्। मध्यमाएका संज्ञपितपशमांसेनान्वष्टक्यविधानात् । तथा चोक्तम् ।
For Private and Personal Use Only