________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४ प्र. १ का. ]
स्वमेवावरे चतुर्थीपञ्चमीभ्याः षष्ठीसप्तमोभ्याञ्च
॥ १६ ॥
एवमेव पूर्व्वीतेनैव विधिना, अवरे द्वे तृतीयमात्रे श्रवदाय, प्रकृतस्याष्टस्य चतुर्थी पञ्चमीभ्यां ऋगभ्यां मिलिताभ्याम् एकामाजति जुहाति, षष्ठी सप्तमोभ्याञ्चापराम् । अत्राप्युत्तरस्यामुत्तरस्यां स्वाहाकारं करोति, तत्रैव च जुहोति ॥ ० ॥
१६ ॥ ० ॥
सूत्रम् ।
६१९
शेषमवदाय सौविष्टकृतमष्टम्या जुहुयात् ॥ १७ ॥ शेषं स्त्रिष्टकदर्थमुत्तरार्द्धपूर्व्वीर्द्धभ्यो यद्गृहीतं, तदवदाय, प्रकृतस्यैवाष्टस्य अष्टम्या ऋचा स्वाहाकारान्तया अग्नेरुत्तरार्द्ध
पूर्व्वीर्द्धे जुहुयात् ॥०॥ १७ ॥०॥
एवन्तावत् गवा यथोक्तेन विधिना यागः कर्त्तव्यः, -इत्ययं प्रथमः कल्पः । यदा पुनगैनं सम्पद्यते, तदा कथं कर्त्तव्यम् ? । तदिदानीमभिधीयते -
यद्युवा अल्पसम्भारतमः स्यादपि पशुनैव कुर्य्यात् ॥ ॥ १८ ॥
Hagga
सम्भ्रियते, — इति सम्भारो द्रव्यम् । श्रल्पः सम्भारो यस्य सोऽयमल्पमम्भारः । तस्यैवातिशयस्तमप्प्रत्ययार्थः । उत्रे – इति निपाता। यद्युवा, - इति निपातसमुदायो यद्यर्थे, - इति केचित् । यदि अत्यल्पद्रव्यवान् स्यात्, अपि तदापि पशुनैव कुर्य्यादष्टकायागम् । पशुरपि छाग एव स्यात् । कस्मात् ? । “अनादेशे पशु
4 H 2
For Private and Personal Use Only