________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२ प्र. १० का.]
रह्यसूत्रम्।
शाखा एकशाखं काष्ठम्। विशाखा नानाशाखं काष्ठम् । शाखा च विशाखा च शाखाविशाखे, तयोः-शाखाविशाखयोः काष्ठयोः। ते च काष्ठे पालाशे वोद्धव्ये। कस्मात् ? । “वपार्थे पार्णदारुणो" इति वचनात् । तयोः काष्ठयोः तां वां अवमज्य भारोप्य, उदकेनाभ्युच्य अपयेत् ॥०॥ ३१ ॥०॥
प्रश्शुपतितायां विशसथेति ब्रूयात् ॥ ३२॥ प्रश्चतितायां प्रक्षरितायां । श्चतिर क्षरणे,-इति स्मरणात् । प्रश्चतितायां वपायां विशमथ, इति ब्रूयात् । विशमथ, गां अपगतचर्मदेहां कुरुत, इत्यर्थः । सेोऽयं महायानां प्रैषः । महायान् खल्ववं प्रेव्य, अन्यदपि तानवबोधयेत् ॥०॥ ३२॥०॥ किन्तत् ? । उच्यते,
यथा न प्रागग्नेभूमि शोणितं गच्छेत् ॥ ३३ ॥ यथा येन प्रकारेण, विशस्यमानाया गाः शोणितं, प्रागनभूमि अनेः पुरस्ताद्भूमिभागं न गच्छेत् न इयात, तथा विशमथ,इत्यर्थः । एतस्माच कारणादवगच्छामः,-अग्नेः समीप एव गौ विशमनीया,-दति ॥०॥ ३३ ॥१॥
शृतामभिधा-दगुदास्य प्रत्यभिधारयेत् ॥ ३४ ॥ श्टतां वपाम् । कृतभाव्य मन्यत् ॥०॥ ३४ ॥०॥
स्थालीपाकारता वपामवदाय,-स्विष्टकृदाता वा ऽष्टकायै स्वाहेति जुहोति ॥ ३५ ॥
4 G2
For Private and Personal Use Only