________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
[३.१० का.
"क्षालनं दर्भकूःण सर्वत्र श्रोतमां पशाः ।
वृष्णीमिच्छाक्रमेण स्यादपार्थ पार्णदारुणो" । इति ॥०॥ २६ ॥०॥
अग्रेण नाभिं पवित्र अन्तधीयानुलाममाकृत्य वपामुद्धरन्ति ॥ ३०॥ अग्रेण नाभिं नाभेरग्रतः-श्रदूरप्रदेशे इत्यर्थः । पूर्वमामादिते पवित्रे अन्तीय । दिवचनं दलापेक्षम्, इति भट्टनारायणः । अनुलोम लोनामनुकूलं यथा भवति, तथा आकृत्य-पूर्वमासादितेन चरेण पाटयित्वा, वपां मांमचर्मणरन्तवर्तिनी वशां उद्धरन्ति । कर्तुरनियमः । यद्यप्यत्र मन्त्रो नोपदिश्यते, तथापि व्याहृतिजपो न कर्त्तव्यः । कस्मात् ।
"वपाहोमे मुखेनैव होमे खिष्टकते तथा।
व्याहृति न प्रयोक्तव्या मुखे नासु च लक्षणम्” । इति ग्टह्यामंग्रहवचनात्। ननु, वपाहाम एव व्याहृतिप्रयोग निषेधः साक्षादचनादवगम्यते ? । सत्यम् । किन्तु वपाहोमे आचायेण मन्त्रोपदेशात् व्याहृतिप्रयोनासक्तिरेव नास्ति, इति व्यर्थस्तत्र निषेधः । तस्मादवगच्छामः,-वपाहोमे कर्त्तव्ये यत्किञ्चित् क्रियते तदनुकूलं, तत्रैवासी निषेधः, इति ॥०॥ ३० ॥०॥
ताशाखाविशाखयाः काष्ठयोरवसज्याभ्युक्ष्य अपयेत् ॥ ३१॥
For Private and Personal Use Only