________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३ प्र. १० का.)
रह्यसूत्रम्।
दक्षिणाशिरसं प्रत्यक्पदों पितृदैवत्ये ॥ २७॥ पूर्वसूत्रव्याख्यानेनैवेदमपि सूत्रं व्याख्यातम् । सेयमएका-प्रभङ्गात् माधारणकर्मपरिभाषा क्रियते । ततश्च, देवतान्तरेषु प्रोक्षणमन्त्रमुहेत । • तेन,-वास्तुकर्मणि, वास्तोष्यतये वा जुष्टा प्रोक्षामि, दूति। पिये,-पिढभ्यस्वा, इति। एव मन्यत्रापि । तथा चोकम् ।
"अहः प्रोहणमन्त्रस्य लिङ्गदेवतयोर्वशात्" । इति ॥०॥ २७ ॥०॥ संज्ञप्तायां जुहुयात् यत् पशुमायुरकृतेति* ॥ २८॥ तस्यां संज्ञप्तायां सत्यां जुहुयात् यत्पारितिमन्त्रेण॥ ॥२८॥०॥
पत्नी चोदकमादाय पशाः सर्वाणि श्रोता सि प्रक्षालयेत् ॥२६॥ पत्नी उदकमादाय, चवब्दाद्दर्भकूर्चमप्यादाय, पशाईताया गोः सर्वाणि श्रोतांमि
"सप्त तावन्मूर्द्धन्यानि तथा स्तनचतुष्टयम्।
नाभिः श्रोणि रपानञ्च गो: श्रोतांमि चतुर्दश”। इत्युक्तलक्षणानि । प्रक्षालयेत्,-दर्भकूर्चेण श्रोतांसि प्रकर्षणाकृष्य क्षालयेदित्यर्थः । श्रोतसां क्षालनञ्चेदं वृष्णी करणीयम् । क्रमश्वेच्छाधीन एव भवति। तथा चोकम् ।
* मायमचति,-दूति पाठान्तरम् ।
For Private and Personal Use Only