________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९६
गोभिलीयं
[३ प्र. १० का.
शृतानभिघार्योदगुद्दास्य प्रत्यभिधारयेत् ॥ १५ ॥ श्टतान् पक्कानपूपान् घृतेनाभिघार्य अग्नरुत्तरतोऽवतार्या पुनघृतेनाभिघारयेत् । कपालानां स्थालीपाकधमानतिदेशादेवं सृत्रितम् । एवञ्च, यावदुक्कत्वात् नात्राभिघारणे पवित्रान्नहितत्वमपेक्षितम् । चरी तु स्थालीपाक धर्मातिदेशादेवैतानि प्राप्नवन्ति ॥०॥ १५ ॥०॥ स्थालीपाका ताऽवदाय चराश्चापूपानाञ्चाष्टकायै
स्वाहेति जुहोति ॥ १६ ॥ स्थालीपाकधर्मेण चरोश्च अपूपानाञ्च सर्वेषां पृथक् पृथगवदाय अष्टकायै स्वाहेति तन्त्रेणैव जुहोति । अत्र सन्दिह्यते । किं चरोरपूपानाञ्च सर्वेषां मध्येभ्योऽवदाय ततः पूर्वार्दूभ्योऽवद्यति ? आहाखिदेकैकस्य मध्यात् पूर्वाद्धाचावदाय पुनरपरापरस्यावधति ?। एकैकस्य मध्यात् पूर्वाद्धाचावदाय पुनरपरापरस्थापि तथैवावधति, इति प्रतिपद्यामहे। कस्मात्? । चरोश्चापपानाच,इति शब्दद्दयकरणात् । प्रत्येकं चशब्दबलात् प्रत्येकमेव तावत् यथोक्तावदानमवगम्यते । अवगम्यते चेत् , न युज्यते विनाकारणमुत्स्न टुम् । अन्यथा चरोरपूपानाञ्च,-इति कुर्यात् ॥ ॥१६॥०॥
स्थालीपाकाहताऽन्यत् ॥ १७॥ कृतभाव्यमेतत् । अत्रापूपाटका कर्मणः परिसमाप्तिः॥०॥१७॥०॥ अथेदानों मामाष्टका प्रकरणं प्रस्तुयते,
For Private and Personal Use Only