________________
Shri Mahavir Jain Aradhana Kendra
[३] प्र. १० का . ]
www.kobatirth.org
ह्यसूत्रम् ।
Acharya Shri Kailassagarsuri Gyanmandir
“पृथक्कपालान् कुर्वीत अपूपान एकाविधे।" 1
५६५
इति ॥ ० ॥ १२ ॥ ● ॥
कपालप्रसङ्गात् पुरोडाशधर्माणामपि प्रसङ्गं कश्चिदाशङ्गीत, श्रत
स्तन्निषेधार्थमाह
मन्त्रानित्यौहाहमानिः ॥ १३ ॥
श्रमन्त्रान् मन्त्ररहितानष्टात्रपूपानित्याद्वाहमानिराचार्थी मन्यते ॥ ० ॥ १३ ॥ ० ॥
अपूपानां प्रमाणेनेव कपालानामपि प्रमाणं सेत्स्यति - इत्यभिप्रायेणापूपानामेव प्रमाणमुपदिशति -
त्रैयम्बकप्रमाणान् ॥ १४ ॥
--
19
श्रष्टावपूपान् श्रपयति, - इति सम्बध्यते । त्र्यम्बक प्रमाणान् करतलप्रमाणान्—इत्यर्थः । तथा चोकम् । “त्रैयम्बकं करतलम् "ह्यासंग्रहातं प्रमाणमपि द्रष्टव्यम् ।
इति । एतस्य पुनरसम्भवे
तथाच गृह्मासंग्रहः ।
“चतुर्मुष्टिश्वरुः कार्य्यश्चतुर्णामुत्तरोऽपि वा । कपालस्य प्रमाणेन अपूपानष्टकाविधो । चतुभगं पाणितलात् कपालं याज्ञिका विदुः । पृथक्-कपालान् कुर्व्वीत श्रपूपानष्टकाविधो” । दूति ॥ ० ॥ १४ ॥ ० ॥
4 F 2
For Private and Personal Use Only