________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृह्यसूत्रम् ।
[३ प्र. १० का. ]
પૂ
तदिदं त्र्यृतुसंवत्सराभिप्रायं सूत्रम् । एतदुक्तं भवति । हेमन्त - मामचतुष्टये चतस्त्रोऽष्टका भवन्ति इति ॥ ० ॥
४ ॥ ० ॥
ताः सर्व्वीः समाःसा चिकीर्षेत् ॥ ५ ॥
ताः सर्व्वाश्चतस्त्रोऽप्यष्टकाः समांसा: मांससहिता चिकीर्षेत् कर्त्तुमिच्छेत् । चिकीर्षित्,—इति गुरुकरणं केनाप्युपायेन मांससम्पत्तिं कर्त्तुमिच्छेदित्युपदेशार्थम् ॥ ० ॥ ५ ॥ ०॥
इति कैात्सः ॥ ६ ॥
>
इति, अनन्त रोकं – चतस्त्रोऽष्टकाः - इति, तासु सर्व्वीसुमांसम्इति च कुत्सस्यापत्यं कौत्स श्राचाय्यौ मन्यते ॥ ० ॥ ६ ॥ ० ॥
चाष्टक इत्यौहाहमानिः ॥ ७ ॥
तिस्रोऽष्टका यस्मिन्, सायं चष्टको हेमन्तः, – दूत्यौहा हमानिराचा मन्यते । उद्गाहमानस्यापत्यमाद्गाहमानिः ॥ ० ॥ ७ ॥ ० ॥ यथैौद्गाहमानिराचार्य्य मन्यते,
तथा गौतमवार्कखण्डी ॥ ८ ॥
चावपि मन्येते । एवञ्च चैगाहमानि गौतम वार्कखण्ड़ीनामाचार्य्यीणामनुमत स्यष्टकपक्ष एवास्मदाचार्य्यस्याप्यभिप्रेतः,— इत्यवगच्छामः । कस्मात् ? । तिसृणामेव परतः कर्मोपदेशात् । श्रस्मिंश्च पते मध्यमाष्टकैव समांसा कर्त्तव्या । कस्मात ? । प्रथमा
For Private and Personal Use Only