________________
Shri Mahavir Jain Aradhana Kendra
५८४
www.kobatirth.org
गोभिलीयं
Acharya Shri Kailassagarsuri Gyanmandir
[३ प्र. C का. ]
एवं चिरभ्यात्ममादृत्त्य ॥ २० ॥
एवमनेन प्रकेारेण दक्षिणपार्श्वनेत्यर्थः । अनन्तरोक्तं संवेशनमेव न तु स्वस्तरास्तरणमपीति द्रष्टव्यम् । चिरावृत्त्य त्रिःकत्वोऽभ्यस्य । किमविशेषेणैव ? | न । कथन्तर्हि ? । श्रभ्यात्मम् । श्रात्मनेो गृहपतेराभिमुख्येन - श्रात्मन श्रारभ्येत्यर्थः । कथं नाम ? | येनैव क्रमेणेपविष्टाः तेनैव क्रमेण संवेशनं चिरावर्त्तयेयुः, – इति । प्रथमेन सहैव त्रिम् ॥०॥ २० ॥०॥
,
स्वस्त्ययनानि प्रयुज्य यथाज्ञानन् ॥ २१ ॥
स्वस्त्ययनानि अप्रतिरथादीनि यथाज्ञानं प्रयुज्य – यो यत जानाति स तदुच्चार्य ॥ ० ॥ २१ ॥ ० ॥
अरिष्ट सामसंयोगमेके ॥ २२ ॥
अरिष्टं अरिष्टभङ्गाख्यं मामसंयोगं इतस्ततो विप्रकीर्णीनां सान्नामेकीकरणं - सामममुदायं प्रयुज्य - इत्येके श्राचार्य मन्यन्ते ॥ 11011 11011
अप उपस्पृश्य यथार्थम् ॥ २३ ॥
अप उदकमुपस्पृश्य दक्षिणेन पाणिना स्पृष्ट्वा, यथार्थमिति कण: परिसमाप्तिं दर्शयति । तेन वामदेव्यगानमिदानीं स्यात् । अन्ये तु, – स्वस्त्ययनात् परत एव वामदेव्यगान मिच्छन्ति । यथार्थमिति, — दूदानीं कर्म्मणः परिसमाप्तत्वात् यस्य यदभिप्रेतं सतत्
-
For Private and Personal Use Only