________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३ प्र. ६ का.
रह्यसूत्रम् ।
પૂછ્યું
कुर्यात्, न तु तत्रैवावस्थाननियमः,-इति व्याकुर्वन्ति च । ग्टहपतेः किल बहवः पक्षाः स्वस्तरशयने ग्रन्थान्तरे पद्यन्ते। म यदि मद्यःपक्षमाश्रयेत् , तदा खस्तरादुत्याय अभिप्रेते शयनान्तरे शयीत । अथान्यपक्षमाश्रयेईि तत्रैव खपेत् । तथा चोकम् ।
"ऊ खस्तरशायो स्यान्मासमर्द्धमथापि वा । सप्तराचं त्रिरात्रं वा एका वा मद्य एव वा । नोर्द्ध मन्त्र प्रयोगः स्थानापन्य गारं नियम्यते।
नाहतास्तरणञ्चैव न पार्श्वञ्चापि दक्षिणम्"। इति। प्रथमाया रात्रे रुर्द्धमन्यासु रात्रिषु खस्तरशयने खल्वयमुत्तरश्लोकोनोविशेषाद्रष्टव्यः ॥०॥ २३ ॥०॥
इति महामहोपाध्यायराधाकान्तसिद्धान्तवागीशभट्टाचार्यात्मजस्य श्रीचन्द्रकान्ततर्कालङ्कारस्य कृती गोभिलीयग्टह्यसूत्रभाव्ये बतीयप्रपाठकस्य नवमी काण्डिका ॥०॥
For Private and Personal Use Only