________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७५६
ज्ञाताधर्मकथासूत्रे
टीका - तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरमासीत्, 'वण्णओ ' वर्णकः-नगरवर्णनं सर्वमत्र विज्ञेयम् । तस्य खलु राजगृहस्य नगरस्य वहिरुत्तरपौरस्त्ये दिग्भागे तत्र खलु गुणशिलकं नाम चैत्यमासीत्, 'वगओ ' वर्णकः = चैश्यवर्णनप्रकारः सर्वोऽत्र वाच्यः । तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीर - स्यान्तेवासिन आर्यधर्माणो नाम स्थविरा भगवन्तः ' जाइसंपन्ना ' जातिसम्पन्नाः=सुविश्वद्धमातृवंशाः, कुलस पन्नाः = विशुद्धपितृवंशाः, 'जाव' यावत्-बलरूप- विनय-ज्ञान-दर्शन- चारित्र - लाघव-सम्पन्नाः, इत्यादि यावत् - चतुर्दशपूर्विणः ' चउणाणोत्रगया' चतुर्ज्ञानोपगताः=मतिश्रुतावधिमनः पर्यवज्ञानयुक्ताः पञ्चभिर
Acharya Shri Kailassagarsuri Gyanmandir
टीकार्थ - ( तेणं कालेणं तेणं समएणं) उस काल और उस समय में ( रायगिहे नामं नयरे होत्था ) राजगृह नाम का नगर था। ( वण्णओ) नगर का वर्णन औपपातिक सूत्र में वर्णित चंपा नगरी के समान जानना चाहिये । (तस्स णं रायगिहस्स णयरस्स बहिया उत्तरपुरत्थिमे दिसिभाए तत्थर्ण गुणसिलए णामं चेइए होत्या, वण्णओ) उस राजगृह नगर के बाहिर उत्तर पौरस्त्यदिग्भाग की ओर ( ईशान कोण में ) एक गुणशिलक नाम का चैत्य- उद्यान -था। यहां पर भी सब चैत्यवर्णन औपपातिक सूत्र की तरह जानना चाहिये - ( तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अज्ज सुहम्माणामं थेरा भगवंतो जाइ संपन्ना कुल संपन्ना जाव चउद्दसपुच्ची चडणाणावगया पंचहि अणगारसहिं सद्धि संपरिघुडा पुवाणुपुवि चरमाणा गामाणुगामं दूइ
टीडार्थ - ( तेणं कालेणं तेणं समएणं) ते अणे अने ते समये ( रायगिहे नामं नयरे होत्या ) रामगृह नामे नगर तु. ( वण्णओ) या नगरनुं वर्णन ઔપપાતિક સૂત્રમાં વર્ણવવામાં આવેલા ચ ́પા નગરીના વનની જેમ જ જાણી લેવુ જોઈએ.
( तस्स णं रायगिहस्स णयरस्स वहिया उत्तरपुरत्थिमे दिसिभाए तत्थणं गुणसिलए णामं चेte होत्था, वण्णओ )
તે રાજગૃહ નગરની બહાર ઉત્તર પૌરસ્ત્ય દિગ્-ભાગની તરફ એટલે કે ઇશાન કેણુમાં એક ગુણુશિલક નામે ચૈત્ય-ઉદ્યાન-હતા. અહીં ચૈત્ય વિષેનું મધુ વર્ણન ઔપપાતિક સૂત્રની જેમ જાણવુ' જોઇએ.
( तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अज्ज हम्माणामं थेरा भगवंतो जाइसंपन्ना कुलसंपन्ना जाव चउदस पुत्री चडणाणोक्या पंचहि अणगारसहिं सद्धि संपरिवुडा पुचाणुपुवि चरमाणा गामाणुगामं दह
For Private and Personal Use Only