________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गारधर्मामृतवर्षिणी टीका श्रु. २ व. १ अ. १ द्वितीयश्रुतस्कंधस्योपक्रमः ७५५ रससिद्धि संपरिवुडा पुव्वाणुपुठिंव बरमाणा गामाणुगामं दूइजमाणा सुहंसुहेणं विहरमाणा जेणेव रायगिहे णयरे जेणेव गुणसिलए बेइए जाव संजमेणं तवसा अप्पाणं भावेमाणा विहरति, परिसा निग्गया, धम्मो कहिओ, परिसा जामेव दिसं पाउन्भूया तामेव दिसिं पडिगया, तेणं कालेणं तेणं समएणं अजसुहम्मस्स अणगारस्स अंतेवासी अज्जजंबू णामं अणगारे जाव पज्जुवासमाणे एवं वयासी-जइ णं भंते ! समणेणं जाव संपत्तेणं छट्टस्स अंगस्स पढमस्स सुयक्खंधस्स णायाणं अयमट्टे पन्नत्ते दोच्चस्स णं भंते ! सुयक्खंधस्स धम्मकहाणं समणेणं जाव संपत्ते के अट्टे पन्नत्ते ?, एवं खलु जम्बू ! समणेणं जाव संपत्ते धम्मकहाणं दसवग्गा पण्णत्ता, तं जहा अग्गमहिसणं पढमे वग्गे ९ बलिस्स बइरोयणिंदस्स वइरोयरन्नो अग्गमहिसीणं बीओ वग्गोर असुरिंदवज्जियाणं दाहि जिल्लाणं भवणवासीणं इंदाणं अग्गमहिसोणं तइओ वग्गो ३ उत्तरिल्लाणं असुरिंदवज्जियाणं भवणवासीणं इंदाणं अग्गमहिसीणं चउत्थो वग्गो ४ दाहिणिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसणं पंचमो वग्गो५ उत्तरिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं छट्टो वग्गो६ चंदस्स अग्गमहिसीणं सत्तमो वग्गो ७ सूरस्त अग्गमहिसणं अट्टमो वग्गोट सक्कस्स अग्गमहिसणं णमो वग्गो९ ईसाणस्स अग्गमहिसणं दसमो वग्गो१० ॥ सू० १ ॥
चमरस्स
For Private and Personal Use Only
-