SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अंनगारधर्मामृतवर्षिणी टी० श्रु. २ व. १ अ. १ द्वितीयश्रुतस्कंधस्योपक्रमः ७५७ नगारशतैः साई संपरितृताः ‘पुयाणुपुनि' पूर्वानुपूर्व्या-तीर्थङ्करपरम्परया 'चरमाणा' चरन्तः विहरन्तः ग्रामानुग्राम एकनामाव्यवधानेनान्यं ग्रामम् 'दुइज्जमाणा' द्रवन्तः स्पृशन्तः 'सुहं मुहेणं' सुखं सुखेन=सुखपूर्वकं यथावसरमित्यर्थः विहरन्तो यौव राजगृह नगरं यत्रैव गुणशिलकं चैत्यं यावत्-संयमेन तपसा आत्मानं भावयन्तो विहरन्ति । अत्र आदरार्थ बहुवचनम् । परिपन्निर्गता। धर्मः कथितः । परिषद् यस्या एवं दिशः प्रादुर्भूता तामेव दिशं पतिगता। तस्मिन् काले तस्मिन् समये आर्यमुधर्मणोऽनगारस्यान्तेवासी आर्य जम्बू मानज्जमाणा सुहंसुहेणं विहरमाणा जेणेव रायगिहे णयरे जेणेव गुणसिलए चेहए जाव संजमेणं तवसा अप्पाणं भावेमाणा विहरंति ) उस काल और उस समय में श्रमण भगवान महावीर के अंतेवासी आर्य सुधर्मा नाम के स्थविर भगवंत कि जो विशुद्ध मातृवंशवाले थे विशुद्ध पितृवंशवाले थे, यावत् बल, रूप, विनय, ज्ञान, दर्शन, चारित्र एवं लाघव संपन्न थे, चौदहपूर्व के पाठी थे-मतिज्ञान, श्रुतज्ञान, अवधिज्ञान एवं मनःपर्यव ज्ञान इन चारों ज्ञानों के धारक थे-पांचसौ अनगारों के साथ तीर्थंकर परंपरा के अनुसार विहार करते २ एक ग्राम से दूसरे ग्राम में विना किसी व्यवधानके विचरण करते हुए सुख पूर्वक समय पर-जहां राजगृह नगर और उस में भी जहां वह गुणशिलक चैत्य था आये। वहां वे संयम एवं तप से आत्मा को भावित करते हुए उतरे (परिसा निग्गया धम्मो कहिओ परिसा जामेव दिसं पाउन्भूया तामेव दिसिं पडिगयां, तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अणगारस्स अंते. ज्जमाणा सुहं सुहेणं विहरमाणा जेणेव रायगिहे णयरे जेणेव गुणसिलए चेइए जाव संजमेणं तवसा अप्पाणं भावेमाणा विहरंति) તે કાળે અને તે સમયે શ્રમણ ભગવાન મહાવીરના અંતેવાસી આર્ય સુધર્મા નામના સ્થવિર ભગવંત કે જેઓ વિશુદ્ધ માતૃવંશવાળા હતા–વિશુદ્ધ પિતૃવંશવાળા હતા, યાવત્ બળ, રૂપ, વિનય, જ્ઞાન, દર્શન, ચારિત્ર અને લાઘવ-સંપન્ન હતા. ચૌદ પૂર્વના પાઠી હતા, મતિજ્ઞાન, શ્રુતજ્ઞાન, અવધિજ્ઞાન અને મને પર્યાવજ્ઞાન એ ચારે જ્ઞાનના ધારક હતા. પાંચસે અનગારાની સાથે તીર્થકર પરંપરા મુજબ વિહાર કરતાં કરતાં એક ગામથી બીજે ગામ કોઈપણ જાતના વ્યવધાન વગર સુખેથી યથા સમય ક્યાં રાજગૃહ નગર અને તેમાં પણ જો તે ગુણશિલક મૈત્ય હતું ત્યાં આવ્યા. ત્યાં તેઓ સંયમ અને તપ દ્વારા પિતાના આત્માને ભાવિત કરતા રોકાયા. (परिसा निग्गया धम्मो कहिओ परिसा जामेव दिसं पाउन्भूया तामेव दिसि पडिगया, तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अणगारस्स अंतेवासी For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy