SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७४ हाताधर्मकथासूत्र अशोकवनिकामध्यगताशोकक्षाधः स्थितस्यातध्यानरूपमर्थ श्रुत्वा निशम्य द्यवधार्य ' तहेव' तथैव यथास्थितस्तथैव — संभंते समाणे ' सम्भ्रान्तः सन्'कथं पुनरसौ समागत ' इति शङ्कितः सन् उत्थाय उत्तिष्ठति झटिति उत्तिष्ठतीत्यर्थः, उत्थाय. अन्तः पुरपरिवारसंपरितः यौर अशोकवनिका यौव कण्डरीकोऽनगारस्तमेव उपागच्छति, उपागत्य ' तिक्खुत्तो' त्रिः कृत्वा वारत्रयम् आदक्षिणप्रदक्षिणं करोति, कृत्वा एवमवादीत्-'धण्णेसि णं तुमं देवाणुप्पिया ! जाव पव्वइए' धन्योऽसि खलु त्वं हे देवानुप्रिय ! यावत् भवजितः । अहं खलु ' अधण्णे ' ३ अधन्यः ३ यावत नो शक्नोमि प्रवजितुम् । 'तं ' तस्मात्कारमा 'धन्नेसि' धन्योऽसि खलु त्वं हे देवानुप्रिय ! 'जाव जीवियफले' यावत् जीवितफलम् त्वया जन्मजीवितफलं सुलब्धम् इति भावः। ततः खलु कण्डरीकेण एवं प्रशंसापरवचनरुक्तः सन् तूष्णीकः संतिष्ठते, 'दोच्चपि तचंति' द्वितीयमपि तृतीयमपि वारं पूर्वप्रकारेण उक्तः सन् 'जाव संचिट्ठइ ' यावत् संतिष्ठते मौनमवलम्ब्य स्थित इतिभावः । ततः खलु पुण्डरीकः कण्डरीकमेवमवादीन-अट्ठोसुनिये-तुम्हारे प्रिय भाई कंडरीक अनगार अशोक वाटिका में अशोक वृक्षके नीचे पृथिवीशिलापट्टक पर अपहतमनःसंकल्प होकर यावत् चिन्ता मग्न बैठे हुए हैं (तएणं पोंडरीए अम्मघाईए एयमढे सोच्चा णिसम्म तहेव संभंते समाणे उठाए उठेइ, उद्वित्ता अंतेउरपरियालसंपरिघुडे जेणेव असोगवणिया जाच कंडरीयं त्तिक्खुत्तो आयाहिणपयाहिणं करेइ, करिता एवं वयासी धण्णेसि णं तुमं देवाणुप्पिया! जाव पन्चहए अहण्णं अधण्णे ३ जाव नो पव्वहत्तए तं धन्नेसि णं तुमं देवाणुपिया! जाव जीवियफले-तएणं कंडरीए पुंडरीएणं एवं वुत्ते समाणे तुसिणीए संचिट्ठइ, दोच्चपि तच्चपि जाव संचिट्ठइ, तएणं पौंडरीए कंडरीयं एवं घयासी अठ्ठो भंते ! भोगेहिं ! हंता अट्ठो! तएणं से पोंडरीए राया कोडं. હે દેવાનુપ્રિય! સાંભળે, તમારા પ્રિય ભાઈ કંડરીક અનગાર અશોક વાટિકામાં અશોક વૃક્ષની નીચે પૃથ્વિશિલા પટ્ટક ઉપર અપહરમન સંકલ્પ થઈને યાવત્ ચિંતામગ્ન થઈને બેસી રહ્યા છે. (तएणं पोंडरीए अम्मधाईए एयमढे सोचा णिसम्म तहेव संभंते समाणे उडाए उट्टेइ, उद्वित्ता अतेउरपरिपालसंपरिबुडे जेणेव असोगवणिया जाव कंड. रीयं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करित्ता एवं वयासी धणेसि णं तुम देवाणुप्पिया ! जाव पव्वइए अहण्णं अधण्णे २ जाव नो पाइत्तए तं धन्नेसिणं तमं देवाणुप्पिया! जाव जीवियफले तएणं कंडरीए पुंडरीएणं एवं वुत्ते समाणे तुसिणीए संचिट्ठइ, दोचवि, तच्च वि जाव संचिट्ठइ, तएणं पोंडरीर कंडरीय एवं बयासी, अटो भंते ! भोगेहिं ? हंता अट्ठो! तएणं से पोंडरीए राया कोडुबिय For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy