SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नगारधामृतवषिणी टी० १० १९ पुण्डरीक-कण्डरीकरित्रम् ७३ माणे ' यावद्ध्यायन आर्तध्यानं कुर्वन् संतिष्ठते । ततः खलु तस्य पुण्डरीकस्य राज्ञोऽम्बधात्री यत्रैव अशोकवनिका तव उपागच्छति, उपागत्य कण्डरीकमनगारम् अशोकवरपादपस्य अधः पृथिवीशिलापट्ट केऽपहतमनःसंकल्पं यावद् ध्यायन्तं पश्यति, दृष्ट्वा, यौन पुण्डरीको राजा तत्रैव उपागच्छति, उपागत्य. पुण्डरीकं राजानमेवमवादीत-एवं खलु देवानुप्रिय ! तव 'पिउभाउए' ग्रियभ्राता कण्डरीकोऽनगारोऽशोकवनिकाया अशोकवरपादपस्य अधः पृथ्वीशिलापट्टके अवहतमनः संकल्पो यावद्ध्यायति । ततः खलु पुण्डरीकः अनधाच्या एतमर्थकण्डरीकस्य संचिट्ठइ, तएणं तस्स पोंडरीयस्स अम्मधाई जेणेव असोगवणिया तेणेव उवागच्छइ, उवागच्छित्ता कंडरीयं अणगारं असोगवर पायस्स अहे पुढविसिलावटयंसि ओहयमणसंकप्पं जाव झियायमाणं पासइ, पासित्ता जेणेव पोंडरीए राया तेणेव उवागच्छइ, उवागच्छित्ता पोंडरीयं रायं एवं वयासी) वहां आकर वे अशोक वाटिका में अशोक वृक्ष के नीचे पृथिवीशिला पट्टक पर बैठ गये। बैठकर अपहत मानसिक व्यापारवाले होकर वे यहां आर्तध्यान करने लगे। इनने में पुंडरीक राजा को अम्बधात्री-धायमाता उस अशोक वाटिका में आई-वहां आकर उसने कंडरीक अनगार को अशोक पादप के नीचे पृथिवीशिलो पटक पर चिन्तामग्न देखा-देखकर वह जहां पुंडरीक राजा थे वहां आई-वहां आकर उसने पुंडरीक राजा से इस प्रकार कहो-( एवं खलु देवाणुप्पिया! तव पिउभाउए कंडरीए अणगोरे असोगवणियाए असोगवरपायवस्स अहे पुढविसिलावट्टे ओहयमणसंकप्पे जाव झियायइ ) हे देवानुप्रिय ! तस्स पोंडरीयस्स अम्मधाई जेणेव असोगवणिया तेणेव उवागच्छइ, उबोगच्छित्ता कंडरीयं अणगारं असोगवरपायवस्स अहे पुढविसिलावट्टयंसि ओहयमणसंक पंजाव झियाययाणं पासइ, पासित्ता जेणेव पोंडरीए राया तेणेव उवागच्छद, उवागच्छित्ता पोंडरीयं रायं एवं वयासी) ત્યાં આવીને તેઓ અશોક વાટિકામાં અશોક વૃક્ષની નીચે પૃશ્ચિશિલા પક ઉપર બેસી ગયા. ત્યાં બેસીને તેઓ અપહત માનસિક વ્યાપારવાળા (ઉદાસ) થઈને આત્તધ્યાન કરવા લાગ્યા. એટલામાં પુંડરીક રાજાની અંબધાત્રી -ધાયમાતા–અશોક વાટિકામાં આવી. ત્યાં આવીને તેણે કંડરીક અનગારને અશોક વૃક્ષની નીચે પૃવિશિલા ઉપર આર્તધ્યાન કરતા જોયા. જોઈને તે જ્યાં પુંડરીક રાજા હતા ત્યાં આવીને તેણે પુંડરીક રાજાને આ પ્રમાણે કહ્યું કે ( एवं खलु देवाणुप्पिया ! तव पिउभाउए कंडरीए अणगारे असोगवणि.. याए असोगवरपायवस्स अहे पुढविसिलावटे ओहयमणसंकप्पे जाव झियाय) For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy