SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शाताधर्मकथाजस्त्र समणत्तणनिविण्णे' श्रमणत्वनिर्विणः साधुभावे औदासीन्यं प्राप्तः ‘ समणतणणिभच्छिए ' श्रमणत्वनिर्भसितः श्रमणत्वं निर्भत्सितं येन सः साधुभावानादरपरायणः, अतएव 'समणगुणमुकजोगी' श्रमणगुणमुक्तयोगी श्रमणगुणेभ्योमुक्तः रहितो योगः योगा-मनोवाकायरूपः, सोऽस्यास्तीतित्यक्तश्रमणगुणइत्यर्थः, स्थविराणामन्तिकात् शनैः शनैः प्रत्यवष्वस्कते-पश्चादागच्छति, प्रत्यवष्वस्क्य, यौव पुण्डरी किणी नगरी यौव पुण्डरीकस्य भवनं तशैव उपागच्छति, उपागत्य अशोकवनिकाया: अशोकवाटिकायाः अशोकवरपादपस्य अधः पृथ्वीशिलापट्ट के निषीदति-उपविशति, निषध, 'ओहयमणसंकप्पे ' अवहनमनः संकल्पः अवहतो. मनः संकल्पः मनोव्यापारो यस्य स अपगतमानसिकव्यापारः, 'जाव झियाय-- परितंते ) बाद में बे श्रमणधर्म के परिपालन करने में खिन्न चित्त बन गये (समणत्तणणिविण्णे समणत्तणणिभच्छिए समणगुणमुक्कजोगी थेराणं अंतियाओ सणियं २ पच्चोसक्का, पच्चोसक्कित्ता जेणेव पुंडरिगिणी णेयरी जेणेव पुंडरीयस्स भवणे तेणेव उवागच्छइ ) साधुभाव के निर्वाह करने में उदासीनता को प्राप्त हो गये-साधुभाव के प्रति उनमें अनादर भाव आ गया अत एव वे श्रमण गुणों से मुक्त योगवाले बन गये-श्रमण के गुणों का उन्हों ने परित्याग कर दिया। इस तरह वे धीरे २ स्थविरों के पास से खिसककर एक दिन जहाँ पुंडरीकिणी नगरी थी और उसमें भी जहां पुंडरीक राजा को भवन था वहां पर आ गये। (उवागच्छित्ता असोगवणियाए असोगवरपायवस्स अहे पुढविसिला पट्टयंसि णिसीयइ, णिसीइत्ता ओहयमणसंकप्पे जाव झियायमाणे ત્યારપછી તેઓ શ્રમણ ધર્મના પાલનમાં ખિન્નચિત્ત-ઉદાસ બની ગયા. (समणत्तणणिव्विण्णे समणत्तणणिभच्छिए समणगुणमुक्कजोगी थेराणं अंतियाओ सणिय २ पच्चोसक्कइ, पच्चोसक्कित्ता जेणेव पुडरागिणी णयरी जेणेव पुडरीयस्स भवणे तेणेव उवागच्छद) તેઓ સાધુભાવને નભાવવામાં ઉદાસ બની ગયા. સાધુભાવ પ્રત્યે તેમનામાં અનાદર ભાવ ઉત્પન્ન થઈ ગયે, એથી તેઓ શ્રમણ-ગુણોથી મુક્ત ચોગવાળા બની ગયા એટલે કે શ્રમણના ગુણોને તેમણે ત્યજી દીધા. આ પ્રમાણે તેઓ ધીમે ધીમે સ્થવિરોની પાસેથી ચુપચાપ નીકળીને એક દિવસ જ્યાં પુંડરિકિણી નગરી હતી અને તેમાં પણ જ્યાં પુંડરીક રાજાનું ભવન હતું, ત્યાં આવી ગયા. (उवागच्छित्ता असोगवणियाए अस्रोगघरपायवस्स अहे पुढविसिलापरयंसि, णिमीयइ, णिसीइत्ता ओहयमणसंकप्पे जाव झिपायमाणे संचिदुइ,. तएणं For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy