________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-
७१२
ज्ञाताधर्मकथान
नगर्यो: उत्तर पौरस्त्ये दिग्भागे नलिनीवनं नाम उद्यानम् । तत्र खल पुण्डरीकियां राजधान्यां महापद्मो नाम राजाऽऽसीत् । तस्य खलु पद्मावती नाम देवी आसीत् । तस्य खलु महापद्मस्य राज्ञः पुत्री पद्मावत्या देव्या आत्मजौ द्वौ कुमारौ आस्ताम् । ' तं जहा ' तद्यथा तयोर्नामरूपे, तदाह - ' पुंडरीए य कंडरीए य सुकुमालपाणिपाया ' पुण्डरीकश्च कण्डरीकश्च सुकुमारपाणिपादौ कोमलकरचरणौ । तयोमध्ये पुण्डरीको युवराजाssसीन् । तस्मिन् काले तस्मिन् समये 'थेरागमणं ' पुष्कलावती विजय में पुंडरी किनी नाम राजधानी थी। यह नव योजन विस्तारवाली तथा १२ योजन की लंबी है यह साक्षात स्वर्ग जैसी प्रतीत होती है । प्रासादीयचित्त एवं अन्तःकरण को यह प्रसन्न करने वाली है, दर्शनीय नेत्रों को तृप्ति करने वाली है, अभिरूप असाधारण रचना से युक्त हैं एवं प्रतिरूप है - इसके जैसी और दूसरी कोई नगरी नहीं हैं ऐसी । ( तीसेणं पुंडरिगीणीए णयरीए उत्तरपुरस्थिमे दिसिभाए लिणिवणे णामं उज्जोणे तत्थ णं पुंडरिगिणीए रावहाणीए महापउमे णामं राया होत्या तस्सणं परमावईणामं देवी होत्था, तस्स णं महापउमस्स रण्णो पुस्ता पउमावईए देवीए अन्तया दुवे कुमारा होत्था ) उस पुंडरीकिणी नगरी के उत्तर पौरस्त्य दिग्भाग में नलिनीवन नाम को एक उद्यान था । उस पुंडरीकिणी राजधानी में महापद्मनाम का एक राजा रहता था। उसकी देवी का नाम पद्मावती थो। उस महापद्म राजा के यहां पद्मावती की कुक्षि से उत्पन्न हुए दो कुमार थे ( तं जहा पुंडरीए य, कंडरीए य-सुकुमालपाणि पाया० । पुंडरीए जुवराया तेणं कालेणं
Acharya Shri Kailassagarsuri Gyanmandir
તે પુષ્કલાવતી વિજયમાં પુડરીકની નામે રાજધાની હતી. તે નવ ચેાજન જેટલા વિસ્તારવાળી તેમજ ખાર ચાજન જેટલી લાંબી છે. તે પ્રત્યક્ષ સ્વગ જેવી જ લાગે છે. તે પ્રાસાદીયચિત્ત અને અન્તઃકરણને તે પ્રસન્ન કરનારી છે, દુનીય–આંખાને તે તૃપ્ત કરનારી છે, અભિરૂપ તે અસાધારણ ( અપૂર્વ ) રચનાવાળી છે, અને પ્રતિરૂપ-એના જેવી ખીજી કેાઈ નગરી નથી એવું છે.
( तीसेणं पुंडरिगिणीए णयरीए उत्तरपुरत्थि मे दिसिभाए णलिणिवणे णामं उज्जाणे - उत्थणं पुंडरिगिणीए रायहाणीए महापउमे णामं राया होत्या तस्सणं मावईणामं देवी होत्या, तस्सणं महापउमस्स रण्णो पुत्ता पउमावईए देवीए अत्तया दुवे कुमारा होत्था )
તે પુંડરીકણી નગરીના ઉત્તર પૌરસ્ત્ય દિવિભાગમાં નિલનીવન નામે એક ઉદ્યાન હતા. તે પુંડરીકણી રાજધાનીમાં મહાપદ્મ નામે એક રાજા રહેતા હતા. તેની ાણીનું નામ પદ્માવતી હતું. તે મહાપદ્મ રાજાને ત્યાં પદ્મવતી દેવીના ગર્ભથી ઉત્પન્ન થયેલા એ રાજકુમાર હતા.
For Private and Personal Use Only