________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी०अ० १९ पुंडरीक-कंडरीकचरित्रम्
७१३
स्थविरागमनं=तस्या राजधान्या नलिनी ने उद्याने स्थविराणामागमनमभूत् । महापद्म राजा धर्म श्रोतुं निर्गतः, धर्म श्रुत्वा संजातवैराग्यः पुण्डरीकं राज्ये स्थापयित्वा मत्रजितः । अनन्तरं पुण्डरीको राजा जातः कण्डरीको युवराजः । महापद्मनगारः चतुर्दशपूणि अधीते । ततः खलु स्थविरा बहिर्जपदविहारं विहरन्ति । ततः खलु स महापद्मो बहूनि वर्षाणि श्रामण्यपर्यायं पालयित्वा यावद् सिद्धः ||सू० १ ॥
तेणं समएणं थेरागमणं, महापउमे राया णिग्गए, धम्मं सोचा पोंडरीयं रज्जे वेत्ता पत्रइए । पोंडरीए राया जाए, कंडरीए जुवराया । महापउमे अणगारे चोहसपुव्वाई अहिज्जइ, तरणं थेरा बहिया जणवयविहारं विहरंति, तएण से महापउमे बहणि वासाई जाव सिद्धे) उनके नाम इस प्रकार है - १ पुंडरीक और दूसरा कंडरीक ये दोनों पुत्र सुकुमार करचणवाले थे । पुंडरीक को पिता ने युवराज पदप्रदान किया था। उस काल में और उस समय में वहां स्थविरों का आगमन हुआ। महापराजा धर्म का व्याख्यान सुनने के लिये अपने महल से निकलकर नलिनीवन उद्यान में आये। वहां धर्म का उपदेश सुनकर उन्हें वैराग्य भाव उत्पन्न हो गया - सो वे पुंडरीक को राज्य में स्थापितकर दीक्षित हो गये । पुंडरीक राजा बन गया - और कंडरीक युवराज हो गया । महापद्मराजर्षि ने चौदह पूर्वो का अध्ययन कर लिया। इसके बाद वहां से स्थविरों ने
( तं जहा - पुंडरीए य, कंडरीए य- सुकुमालपाणिपाया० । पुंडरीए जुवराया तेणं कालेणं तेणं समरणं थेरागमणं, महापउमे राया णिग्गए, धम्मं सोच्चा पोंडरीयं रज्जे ठवेत्ता पच्वइए । पोंडरीए राया जाए, कंडरीए जुत्रराया । महापउमे अणगारे चोस पुण्याई अहिज्जइ, तरणं थेरा बड़िया, जणवयविहारं विहरंति, वर्ण से महापउमे बहूणि वासाई जाव सिद्धे )
તેમનાં ન:મા આ પ્રમાણે છે-૧ પુંડરીક, અને ૨ કડરીક આ મને પુત્રે સુકેામળ હાથ-પગવાળા હતા. રાજાએ પુ'ડરીકને યુવરાજપદ પ્રદાન કર્યું" હતું. તે કાળે અને તે સમયે ત્યાં વિરાનું આગમન થયું. મહાપદ્મ રાજા ધર્મનું વ્યાખ્યાન સાંભળવા માટે પેાતાના મહેલથી નીકળીને નલિનીવન ઉદ્યાનમાં આવ્યે. ત્યાં ધર્મોપદેશ સાંભળીને તેને વૈરાગ્યભાત્ર ઉત્પન્ન થઇ ગયા. છેવટે પુંડરીકને રાજ્યાસને સ્થાપિત કરીને તેઓ દીક્ષિત ધઇ ગયા. પુંડરીક રાજા થઈ ગયા અને ક'ડરીક યુયરાજ થઇ ગયા. મહાપદ્મ રાષિએ ચૌક પૂર્વોનું અધ્યયન કરી લીધું. ત્યારપછી સ્થવિરે ત્યાંથી બહાર જનપદોમાં વિહાર
क्षा ९०
For Private and Personal Use Only