________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
ममगारधामृतषिणी टीका ४० १९ पुंडरीक कंडरीकवचरित्रम ७१ पाश्चात्ये पश्चिमेभागे 'एगसेलगस्स' एकशैलकस्य मध्यजम्बूद्वीपमेरुपर्वतसमीपस्थस्य एक शैलकनामकस्य वखारपव्ययस्स' वक्षस्कारपर्वतस्य 'पुरस्थिमेणं' पौरस्त्ये-पूर्वस्यां दिशि ' एस्थणं ' अत्र स्लु पुष्कलावती नाम विजयः प्रज्ञप्तः । तत्र खलु पुण्डरीविणी नाम राजधानी प्रज्ञप्ता, सा ‘णवजोयणवित्थिण्णा' नवयोजनविरतीर्णा = नवयोजनविस्तारवती 'दुवालसजोयणायामा ' द्वादशयोजनायामा द्वादशयोजनानि आयामो दैर्ध्व यस्याः सा द्वादशयोजनदीघेत्यर्थः, पुनः 'जाव पच्चक्खं देवलोयभूया यावत् प्रत्यक्षदेवलोकभूता-साक्षात् स्वर्गसदृशापुनः प्रासादीया, दर्शनीया, अभिरूपा, प्रनिरूपा । तस्याः खलु पुण्डरीकिण्याः पुरस्थिीमेण एत्थण पुक्खलाहणाम विजए पणत्त ) इस प्रकार जंबूस्वामी के पूछने पर सुधर्मा स्वामी उनसे कहते हैं-सुनो-तुम्हारे प्रश्न का उत्तर इस प्रकार है उस काल और उस समय में इस जंबूद्वीप नाम के द्वीप में पूर्व विदेह क्षेत्रमें, शीत महानदी के उत्तरदिग्वर्ती तीर पर स्थित नील पर्वत के दक्षिण दिग्भाग में, तथा उत्तर दिग्वर्ती शीतामुखवनषंड के पश्चिम भाग में, तथा एक शैलक नाम वाले वक्षस्कार पर्वत की पूर्व दिशा में पुष्कलावती इस नाम का विजय है । शीतामुखवनषंड का तात्पर्य यह है-कि जहां से शीतानदी नीकली है उस उद्गमस्थान पर एक वनपंड है। मध्य जंबूद्वीप और मेरूपर्वत के समीप में रहा हुआ एक शैलक नाम का वक्षस्कार पर्वत है। (तएण पुंडरिगिणीणामं रायहाणी पन्नत्ता, णवजोयणवित्थिण्णा दुवालसजोयणायामा, जाव पच्च क्खं देयलोयभूया पासाईया, दरसणिज्जा अभिरूवा पडिरूवा) उस सीयामुहवणसंडस्स पच्चत्थिमेणं एगसेलगस्स वववारपव्ययस्स पुरस्थिमेणं एत्थणं पुक्खलावइ णामं विजए :पण्णत्ते )
આ પ્રમાણે જંબૂ સ્વામીના પ્રશ્નને સાંભળીને શ્રી સુધર્મા તેમને કહેવા લાગ્યા કે હે જંબૂ ! સાંભળે, તમારા સવાલને જવાબ આ પ્રમાણે છે કે તે કાળે અને તે સમયે આ જંબુદ્વિપ નામક દ્વીપમાં પૂર્વ વિદેહ ક્ષેત્રમાં, શીતા મહા નદીના ઉત્તર દિશા તરફના કિનારા ઉપર આવેલા નીલ પર્વતના દક્ષિણ દિગ્રભાગમાં તેમજ ઉત્તર દિશામાં આવેલા સીતા મુખવનણંડના પશ્ચિમ ભાગમાં, તેમજ એક શેલક નામવાળા વક્ષસ્કાર પર્વતની પૂર્વ દિશામાં પુષ્કલાવતી નામે એક વિજય છે. સીતા મુખવન-કંડનો અર્થ આમ સમજ જોઈએ કે જ્યાંથી શીતા નદી નીકળી છે, તે ઉદ્દગમ સ્થાન ઉપર એક વનખંડ છે. મધ્ય જંબૂઢીપ અને મેરૂપર્વતની પાસે આવેલ એકશૈલક નામે વક્ષસ્કાર પર્વત છે.
(तस्थणं पुंडरिगिणीणामं रायहाणी पन्नत्ता, णव जोयणवित्थिण्णा दुवालसजोयणायामा, जाव पच्चक्खं देवलोयभूया पासाईया, दरसणिज्जा अभिरूवा पडिरूवा)
For Private and Personal Use Only