SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राताधर्मकथासूत्रे " टीका- ' जइणं भंते ' इत्यादि । यदि खलु हे भदन्त ! श्रमणेन भगवता महावीरेण यावत्संप्राप्तेन अष्टादशस्य ज्ञाताऽध्ययनस्य अयमर्थः प्रज्ञप्तः, पुनः खलु भदन्त ! एकोनविंशतितमस्य ज्ञाताऽध्ययनस्य कोऽर्थः प्रज्ञप्तः ? | इति जम्बूस्वामीप्रश्नानन्तरं सुधर्मास्वामी कथयति एवं खलु हे जम्बू ! तस्मिन् काले तस्मिन् समये व 'जंबूदीवे दीवे ' जम्बूद्वीपे द्वीपे = मध्यजम्बूद्वीपे 'पुव्वविदेवासे पूर्वविदे वर्षे शीताया महानद्याः ' उत्तरीये = उत्तरदिक् स्थिते कूले= तीरे ' नीलवंतस्स दाहिणेणं' नीलवतो दक्षिणे- नीलवतः पर्वतस्य दक्षिणे भागे ' उत्तरिल्लस्स ' उत्तरीयस्य उत्तरदिक् स्थितस्य ' सीमामुहवणसण्डस्स' सीतामुखचनपण्डस्य = शीताया नद्या यन्मुखमुद्गमस्थानं, तत्र यद् वनषण्डम् तस्य, ' पच्चत्थिमेणं जणं भंते! समणेण भगवया महावीरेण ' इत्यादि । 6 टीकार्थ :- जंबू स्वामी श्री सुधर्मा स्वामी से पूछते हैं कि (जहण भंते समणेण भगवया महावीरेण जाव संपत्तेण अट्ठारसमस्स णायज्झयणस्स अयम पण्णत्ते एगूणवीसमस्स णायज्झयणस्स के अड्डे पण्णते ? ) हे भदन्त ! यदि श्रमण भगवान् महावीरने कि जो सिद्धि गति नामक मुक्तिस्थान को प्राप्त कर चुके हैं अठारहवें ज्ञाताध्ययन का यह पूर्वोक्तरूप से अर्थ निरूपित किया है तो उन्हीं श्रमण भगवान् महावीरने १९ वे ज्ञाताध्ययन का क्या भाव -अर्थ निरूपित किया है ? ( एवं खलुं जंबू ! तेणं काळेण तेणं समएणं इहेव जंबूदीवे दीवे पुण्यविदेह बासे सीयाए महाणईए उत्तरिल्ले कूले नीलवंतस्स दाहिणेणं उत्तरिल्लस्स सीयामुहवणसंडस्स पच्चस्थिमेगं एगसेलगस्स वक्खारपव्वयस्स 6 'जइण' भ'ते ! समणेण भगवया महावीरेण - ટીકા જ વ્યૂ સ્વામી શ્રી સુધર્મા સ્વામીને પૂછે છે કે : -DY ( जइणं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठारसमस्स णायझयणस्स अमट्ठे पण ते एगूगवीसइमस्स णायज्झयणस्स के अहे पण्णत्ते ? ) હું ભઇન્ત ! જો શ્રમણ ભગવાન મહાવીરે-કે જેમણે સિદ્ધિગતિ નામક મુક્તિસ્થાનને મેળવી લીધું છે-અઢારમા જ્ઞાતાધ્યયનના આ પૂર્વોક્ત રૂપમાં અથ નિરૂપિત કર્યો છે ત્યારે તે જ શ્રમણુ ભગવાન મહાવીરે ઓગણીસમા જ્ઞાતાધ્યયનના શે। ભાવ-અ નિરૂપિત કર્યાં છે ? ( एवं खलु जंबू | तेणं कालेणं तेणं समएणं इहेव जंबू दीवे दीवे पुत्रविदेहवा से सीयाए महागईए उत्तरिल्ले कूले नीलवंतस्स दाहिणेणं उत्तरिल्लस्स For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy