________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधामृतवर्षिणी टीका अ० १९ पुंडरीक-कंडरीकचरित्रम् ७६
मूलम्-जइणं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठारसमस णायज्झयणस्स अयम? पण्णत्ते, एगूण. वीसइमस्स णायज्झयणस्स के अटे पण्णत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं इहेव जंबूदीवे दीवे पुव्वविदेहेवासे सीयाए महाणईए उत्तरिल्ले कूले नीलवंतस्त दाहिणेणं उत्तरिलस्स सीयामुहवणसंडस्स पञ्चस्थिमेणं एगसेलगस्स वक्खारपवयस्स पुरस्थिमेणं एत्थ णं पुक्खलावई णामं विजए पन्नत्ते। तत्थ णं पुंडरिगिणी णामं रायहाणी पन्नत्ता णवजोयणवित्थि. पणा दुवालसजोयणायामा जाव पञ्चक्खं देवलोगभूया पासाईया दरसणिज्जा अभिरूवा पडिरूवा । तीसेणं पुंडरिगिणीए णयरीए उत्तरपुरस्थिमे दिसिभाए णलिणिवणे णाम उजाणे । तत्थ णं पुंडरिगिणीए रायहाणीए महापउमे गामं राया होत्था, तस्त णं पउमावई णामं देवी होत्था । तस्स णं महापउमस्स रनो पुत्ता पउमावईए देवीए अत्तया दुवे कुमारा होस्था, तं जहापुंडरीए य कंडरीए य, सुकुमालपाणिपाया० । पुंडरीए जुवराया। तेणं कालेणं तेणं समएणं थेरागमणं, महापउमे राया णिग्गए धम्म सोच्चा, पोंडरीयं रज्जे ठवेत्ता पम्वइए पोंडरीए राया जाए, कंडरीए जुवराया, महापउमे अणगारे चोदसपुवाई अहिजइ , तएणं थेरा बहिया जणवयविहारं विहरति , तएणं से महापउमे बहंणि वासाइं जाव सिद्धे ॥ सू० १॥
For Private and Personal Use Only