SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाताधर्मकथा सवस्य शुकासास्य ' जार आस विषजहियधस्स ' याद् आश्यं विप्रत्याज्यस्य औदारिकशरीरस्य नो वर्णहेतो , नो रूपहेतोर्वा नो वलहेतो, नो विषयहेतो;, आहारमाहरति आहारं करोति, 'एगाए सिद्धिगमणसंपावणट्ठयाए' एकस्याः सिद्धिगमनसंपापणार्थतायाः 'नन्नत्थ' अन्यत्र न, मोक्षमाप्तिरूपं प्रयोजनं विहाय वर्णादिप्रयोजनेन आहारं नाहरतीति भावः । सःनिर्ग्रन्थो वा निर्ग्रन्थी वा खलु · इहभवे चेव ' इहभवे एव अस्मिन् जन्मन्येव बहूनां श्रमणानां बहूनां श्रमणीनां बहूनां श्रावकाणां बहूनां श्राविकाणाम् ' अच्चणिज्जे' अर्चनीयः= आदरणीयः 'जाव वीइवइस्सइ यावद् व्यतिबनिष्यति चातुरन्तसंसारकान्तारमुल्लङ्घयिष्यति-संसारपारं गमिष्यतीत्यर्थः । वाले, यावत् अवश्य परित्याग होने की योग्यतावाले इस औदारिक शरीर में कान्ति विशेष बढाने के लिये बल बढाने के लिये, अथवा विषय की प्रवृत्ति चालू रखने के लिये आहार नहीं लेता है किन्तु-एककेवल सिद्धि गति नामक स्थान को प्राप्त करने के लिये ही आहार लेता हैं। मोक्ष प्राप्तिरूप प्रयोजन को छोड़कर और किसी कान्ति आदि बढाने के अभिप्राकरूप प्रयोजन से निर्ग्रन्थ श्रमण श्रमणी जन अहार नहीं लिया करते हैं-(सेणं) ऐसे निर्ग्रन्थ श्रमण श्रमणी जन ( इहभवे चेव बहणं समणाणं वहणं समणीणं बहूणं सावयाण यह सावियाण अच्चणिजे जाव वीइवइस्तइ ) इस भव में ही अनेक श्रमण, श्रमणी, जनों द्वारा तथा श्रावक श्राविकाओं द्वारा अर्चनीय-आदरणीय यावत् इस चतुर्गतिरूप संसार कान्तार को पारकरने वाले होते हैं। (एवं खलु સવવાળા, પિત્તાસવવાળા, શુક્રાસવવાળા યાવત્ ચેક સ ન થનારા આ દારિક શરીરમાં કાંતિ વિશેષની વૃદ્ધિ માટે, બળની વૃદ્ધિ માટે અથવા તે વિષયની પ્રવૃત્તિ ચાલુ રાખવા માટે આહાર લેતું નથી પણ ફક્ત એક જ સિદ્ધગતિ નામક સ્થાનને મેળવવા માટે જ આહાર ગ્રહણ કરે છે. મેક્ષપ્રાપ્તિ ૩૫ પ્રજન વગર બીજી કઈ કાંતિ વગેરેની વૃદ્ધિની અભિલાષા રાખીને निय-श्रमीशन २ ५७ ४२ता नथी. ( सेणं) मेवा निय श्रम श्रमशीनी ( इहभवे चेव बहूणं समणाणं समगीणं वहूर्ण साक्याणं बहूगं सावियाणं अच्चणिज्जे जाव वीइवइस्सइ) આ ભવમાં જ ઘણું શમણુ શ્રમણીજને વડે તેમજ શ્રાવક-શ્રાવિકાઓ વડે અર્ચનીય, આદરણીય યાવત્ આ ચતુતિ રૂપ સંસાર કાંતારને પાર કરી જનારા હોય છે. For Private and Personal Use Only
SR No.020354
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages872
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy