________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
arraanant हो० अ० १८ सुसुमादारिका बरितवर्णनम्
सुधर्मास्वामी प्राह-' एवं ' अनेन पूर्वोक्तप्रकारेण खलु हे जम्बूः ! श्रमणेन भगवता महावीरेण 'जाव संपत्तेणं ' यावत् संप्राप्तेन=मोक्षगतेन अष्टादशस्य ज्ञाताध्ययनस्य ' अयमडे ' अयमर्थः = पूर्वोक्तरूपोऽर्थः प्रज्ञप्तः = प्ररूपितः, 'त्ति बेमि ' इति ब्रवीमि=अस्य व्याख्या पूर्ववत् ॥ ०.९ ॥
وق
इति श्री विश्वविख्यात - जगद्वलभ-प्रसिद्ध वाचकपञ्चदशभाषाकलितललितकलापाळापक-प्रविशुद्धगद्यपद्यनेकग्रन्थ निर्मापक - वादिमानमर्दक- श्रीशाहूच्छपतिकोल्हापुर राजमदत्त - 'जैनशास्त्रावार्य ' पदभूषित - कोल्हापुरराजगुरु- बालब्रह्मचारि - जैनाचार्य - जैनधर्म दिवाकरपूज्यश्री-घासीलालप्रतिविरचितायां - ज्ञाताधर्मकथाङ्गसूत्रस्थानगारधर्मामृतवर्षियाख्यायां व्याख्यायामष्टादशमध्ययनं समाप्तं ॥ १८ ॥
जंबू ! समणेण भगवया महावीरेण जाव संपत्ते अट्ठारसमस्स णायज्झयणस्स अयम पण्णतेत्तिबेमि ) इस प्रकार से हे जंबू ! श्रमण भगवान् महावीरने जो सिद्धि गति नमक स्थान को प्राप्त हो चुके हैं इस अठारहवें ज्ञाताध्ययन का यह पूर्वोक्तरूप से अर्थ प्ररूपित किया है । ऐसा जो मैंने कहा है वह उन्हीं के श्री मुख निर्गतवाणी को सुनकर ही कहा है- अपनी और से इसमें कुछ भी मिलाकर नहीं कहा है ।। सू० ९ ॥ श्री जैनाचार्य जैनधर्म दिवाकर पूज्य श्री घासीलालजी महाराज कृत " ज्ञाताधर्मकथाङ्गसूत्र " की अनगारधर्मामृतवर्षिणी व्याख्याका अठारहवां अध्ययन समाप्त ॥ १८ ॥
एवं खलु जंबू ! समणेगं भगवया महावीरेणं जाव संपत्ते अट्ठारसमस्स णायज्झयणस्स अयम पण्णणे तिबेमि )
આ પ્રમાણે હે જમ્મૂ ! શ્રમણ ભગવાન મહાવીરે-કે જેઓ સિદ્ધગતિ નામક સ્થાનને મેળવી ચુકયા છે-આ અઢારમા જ્ઞાતાધ્યયનને આ પૂર્વોક્ત રૂપથી અર્થ પ્રરૂપિત કર્યાં છે. આવું જે મેં કહ્યું છે, તે તેમના જ શ્રીમુખથી નીકળેલી વાણીને સાંભળીને જ કહ્યું છે. પેાતાના તરફથી ઉમેરીને મે' કહ્યું નથી. ॥ સૂત્ર ૯ ૫
For Private and Personal Use Only
શ્રી જૈનાચાય જૈનનધમ દિવાકર પૂજ્ય શ્રી બાસીલાલજી મહઃરાજ કુત ‘ જ્ઞાતાધર્મકથા સૂત્ર ” ની અનગારધર્મામૃતષિણી વ્યાખ્યાનું અઢારમું અધ્યયન સમાસ ! ૧૮ ૫
""